SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ रायधनपतसिंघ बादाडुरका जैनागम संग्रह नाग डुसरा. ३६७ ऽप्यनुकूल प्रतिकूलेच्योऽरक्तविष्टतयोपशांतो जितेंयित्वात्तेच्यो निवृत्तइति । तथा निहन्यं ते प्राणिनः संसारे यया सा निहा माया नविद्यते सा यस्याऽसावनिहोमायाप्रपंच रहितइत्यर्थः । तथा मानरहितोजोन वर्जितइत्यपि इष्टव्यं । सचैवंभूतः संयमानुष्ठानं चरेत् कुर्यादिति । तदेवं मरणकालेऽन्यदा वा पंडितोवीर्यवान् महाव्रतेषूद्यतः स्यात् । तत्राऽपि प्राणातिपात विरतिरेव गरीयसीति कृत्वा तत्प्रतिपादनार्थमाह । (हे तिरियंवा जेपाणा तस्थावरा ॥ सबब विरतिं कुका, संति निवासमा हियं ॥ १ ॥ ) यंच लोकोन सूत्रादषु दृष्टष्टीकायांतु दृष्टइति कृत्वा लिखित उत्तानार्थश्चेति ॥ १८ ॥ पाणेय लाइवाजा, दिन्नं पियपाद ए ॥ सादियं एा मुसं बूया एस धम्मे बुसीमं ॥ १९ ॥ प्रतिक्कम्मति वायाए, मासा विन पच ॥ सवन संवुमे दंते, प्रायासु समादरे ॥ २० ॥ अर्थ - ( पाय लाइवाएका के० ) प्राणीउना प्राणने हणे नही ( दिन्नं पियला द के ० ) तथा दंत शोधनमात्र पण प्रदत्त लीए नही ( सादियंणमुसंवूया के० ) मा या सहित मृषावाद न बोले केम के परवंचना निमित्त जे मृषा बोलाय ते ते मायावि ना बोला नथी किंतु माया सहितज बोलायडे ते माटे मृषानी यादि ते मायाज जावी तेवी मायाने परिहरे त्यागे (एसधम्मेबुसीम के ० ) संयमवंतनो तथा जी तेंयि साधुनो एहि धर्म सत्य जाणवो ॥ १९ ॥ ( प्रतिक्क मंतिवायाए के० ) महा तनुं अतिक्रम एटले उलंघन करवानी वचने करी ( मासाविनपबए के० ) तथा मने करी पण प्रार्थना करे नही ए बन्नेना निषेधवा थकी चीजो कायानो अतिक्रम दूर कीज निषेध्यो एम पोतानी मेलेज जाणी जेवो (सङ्घसंबुदते के ० ) सर्व थकी करण कराव तथा अनुमतियें करी बाह्याभ्यंतर जेदेकरी संवृत गुप्तेंदिय एवो बतो ( खायाणं सुसमाहरे के ० ) खादान एटले सम्यक् दर्शनादिकनुं ग्रहण करे तथा सुष्टुत्रा हार ग्रहण करे एम ग्रहण करेली चारित्रने सम्यक् प्रकारे युद्ध क्रियासहित पाले ॥ २० ॥ || दीपिका - प्राणिनां प्राणान् नातिपातयेत् परेणाऽदत्तं किंचिन्नाददीत नगृहीयात् सहयादिना मायया वर्तते इति सादिकं समायं मृषावादं न ब्रूयात् । परवंचनार्थ मृषावा दोऽधिक्रियते च न मायामंतरेण स्यात्ततोमृषावादस्य माया आदिनूता । कोर्थः । योहि परवचनार्थ समायोमृषावादः सत्यज्यते । यस्तु संयमगुत्यर्थं नमया मृगादृष्टा इत्यादि कः स न दोषाय (एसधम्मोबुसीमनत्ति ) वस्तुमतः वस्तूनि ज्ञानादीनि विद्यते यस्य स वस्तुमान साधुस्तस्य अथवा वश्यस्य वशीकृतेंड्रियस्येत्यर्थः ॥ १९ ॥ व्यतिक्रमं महाव्र Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy