SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ ३६४ वितीये सूत्रकृतांगे प्रथम श्रुतस्कंधे अष्टमाध्ययनं. यति । सहसम्मत्या स्वमत्यावा विशिष्टानिनिबोधिकझानेन श्रुतज्ञानेनावधिज्ञानेन वा स्वप रावबोधकत्वात् ज्ञानस्य तेन सह धर्मस्य सारं ज्ञात्वेत्यर्थः । अन्येन्योवा तीर्थकरगण धराचार्यादिन्यश्लापुत्रवत् श्रुत्वा चिलातपुत्रवधा धर्मसारमुपगबति । धर्मस्य वा सारं चारित्रं तत्प्रतिपद्यते तत्प्रतिपत्तीच पूर्वोपात्तकर्मक्ष्यार्थ पंडितवीर्यसंपन्नोरागादिबंधन विमुक्तोबालवीर्यरहितउत्तरोत्तरगुणसंपत्तये समुपस्थितोऽनगारः प्रवर्धमानपरिणामः प्र त्याख्यातं निराकृतं पापकं सावद्यानुष्ठानरूपं येनाऽसौ प्रत्याख्यातपापकोनवतीति ॥१४॥ जं किंचुवकम जाणे, आनुरकेमस्स अप्पणो ॥ तस्सेव अंतरा खिप्प, सिकं सिकेऊ पंमिए ॥२५॥ जहा कुम्मे सअंगाई, स ए देदे समाहरे॥ एवं पावाई मेधावी, असप्पेण समाहरे ॥१६॥ अर्थ-(जंकिंच के० ) जे कोई प्रकारे करी (अप्पणो के० ) पोतानो ( बाउरकेम स्सके०) खेमे कुशले करी यायुष्यनो ( नवकमंजारोके०) उपक्रम एटले विनाश जाणे अर्थात् पोतानुं मरण जाणे (तस्सेवअंतराखिप्पंके०) तेना अंतराले एटले विचाले दिन एटले उतावलो (सिरकंसिरकेऊपंमिएके०) ते पंमित संलेषणारूप शिक्षा शीखे अने ते शि हाने मरणावधि सुधि अंगीकार करे ॥१५॥ (जहाके०) जेम (कुम्मेसअंगाईके०) कांचबो पोताना अंग तथा हाथ मस्तकादिक उपांगने (सएदेहेसमाहरे के०) पोताना देहने विषे गोपवे ( एवं के० ) एरीते ( मेधावी के०) पंमितजे ते पण (पावाई के०) पापजे सावद्यानुष्ठान रूप तेने (अलप्पण के०) अध्यात्म एटले सम्यक् दर्शन झा नादिक नावनायें करी (समाहरे के ) उपसंहरे एटले भरण काल सुधी संलेष एगायें करी पापकर्मने निकीरे ॥ १६ ॥ ॥ दीपिका-आयुःदेमस्य स्वायुषनपक्रम क्यं जानीयात् ज्ञात्वा च तस्योपक्रमस्य कालस्य वा अंतराले प्रिमेव अनाकुलः पंमितः संलेखनारूपां शिदां जक्तपरिवेंगितमर णादिकां वा शिदेत् ॥१५॥ यथा कूर्मः स्वान्यंगानि स्वके देहे समाहरेजोपायेत् एवं मेधावी पंडितः पापानि पापानुष्ठानान्यध्यात्मना सम्यक् झानादिनावनया समाहरेउपसंहरेत्॥१६ ॥ टीका-किंचान्यत् (जंकिंचुवक्कममित्यादि ) उपक्रम्यते संवय॑ते यमुपनीयते थायुर्येन सनपक्रमस्त यं कंचन जानीयात् । कस्यायुःदेमस्य स्वायुषइति । इदमुक्तं नव ति । स्वायुष्कस्य येन केनचित्प्रकारेणोपक्रमोनावी यस्मिन्वा काले तत्परिझाय तस्योपक मस्य कालस्यवा अंतराने प्रिमेवाऽनाकुलोजी वितानाशंसी पंमितोविवेकी संलेखना Jain Education International www.jainelibrary.org For Private & Personal Use Only
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy