________________
राय धनपतसिंघ बादाउरका जैनागम संग्रह नाग उसराः ३६३ सुचिरमपि विचिंत्यो धर्मएकः सहायति ॥१॥ चकारौ धनधान्यक्षिपदचतुष्पदशरीराद्यनि त्यत्वनावनार्थी । अशरणाद्यशेषनावनार्थचा ऽनुक्तसमुच्चयार्थमुपात्ताविति ॥१२॥
एवमादाय मेहावी, अप्पणो गिचिमुधरे ॥ आरियं ग्वसंपळे, सवधम्ममकोवियं ॥१३॥ सहसंमइए णच्चा, धम्मसारं सुणे
तु वा ॥ समुवहिए। अणगारे पञ्चरकाय पावए ॥१४॥ अर्थ-(एवमादायमेहावीके ० ) एरीते पंमित पुरुपे अवधारीने (यप्पणोगिदिमुझरे के० ) पोतानो ममत्व स्वनाव नझरे एटले स्वजनादिकने विषे ममत्व नकरे (या रियंउवसंपळेके० ) थार्यजे वीतराग प्रणीत मोदमार्गरूप धर्म तेने अादरे तेधर्म केवो दे तोके (सबधम्ममगोवियंके०) सर्व धर्ममांहे प्रधान अगोपित एटले अदूषित प्रगट ॥१३॥ हवे शुक्षधर्म परिझान जेरीते थाय तेरीते कहे. (सहसंमएणचाके० )जाति स्मरणादिके करी तथा पोतानी मतिये करी जाणीने (वाके०) अथवा अन्य गुर्वादिक पाशेथी (धम्मसारंसुणेतुके०) धर्मनो सार जे चारित्र तेने सांजलीने अंगीकार करे (स मुवहिएन्यणगारे के० ) पंमित वीर्य संपन्न एवो साधु संयमने विषे उद्यमवंत थको (पञ्चरकायपावए के० ) पापकर्म जे सावद्यानुष्ठान तेने पञ्चरके एटले निराकरे ॥१॥
॥ दीपिका-सर्वमनित्यमेवमादाय एवं ज्ञात्वा मेधावी यात्मनोग िममत्वमुरेत् त्यजेत् आर्य मोक्षमार्गमुपसंपाद्येताधितिष्ठेदाश्रयेत् । किंनतं सर्वैः कुतीर्थधर्मेरकोपितोड दूषितश्च ॥१३॥ धर्मसारं धर्मरहस्यं ज्ञात्वा (सहसंमइएइत्यादि)झातेनतीर्थकरा दियोवा श्रुत्वा चारित्रं प्रतिपद्यते । उपस्थितउत्तरोत्तरगुणसंपत्तयेऽज्युद्यतोऽनगारः प्रत्यारण्यात निराकृतं पापं येन सप्रत्याख्यातपापकः स्यात् ॥ १४ ॥
॥ टीका-थपिच । (एवमादायेत्यादि) अनित्यानि सर्वाम्यपि स्थानानीत्येवमा दायावधार्य मेधावी मर्यादाव्यवस्थितः सदसदिवेकी वा आत्मनः संबंधिनी गरि गार्थ ममत्वमुहरेदपनयेन्ममेदमहमस्य स्वामीत्येवं ममत्वं क्वचिदपि न कुर्यात् । तथा । अाराजातः सर्वहेयधर्मेन्यश्त्यार्योमोदमार्गस्तमुपसंपद्येताऽधितिष्ठेत् समाश्रये दिति । किंनूतं मार्गमित्याह । सर्वैः कुतीर्थकधर्मेरकोपितोऽदूषितः स्वमहिम्नैव दूष यितुमशक्यत्वात् प्रतिष्ठां गतः। यदिवा सर्वैर्धमः स्वनावैरनुष्ठानरूपैरगोपितं कुत्सित कर्तव्यानावात् प्रकटमित्यर्थः ॥ १३ ॥ सुधर्मपरिझानंच यथा नवति तदर्शयितुमा ह । (सहसंमइएश्त्यादि ) धर्मस्यसारः परमार्थोधर्मसारस्तं ज्ञात्वाऽवबु-क्ष्य । कथमिति दर्श
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org