SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ ३६२ तिीये सूत्रकृतांगे प्रथम श्रुतस्कंधे अष्टमाध्ययन. तथा मांमलिकादिकना स्थान तिर्यंचने विषे पण क्याएक इष्टनोग नूम्यादिक स्थानडे - ते सर्व स्थानने (चश्स्संति के०) बांदशे (संस के०) एमां संदेहकरवो नहीं तथा (णायएहि के० ) झाति गोत्री (सुहीहिया के०) सुहृद एटले बांधवादिक (अणियंतेवयंवासे के० ) ए सर्वनुं अनित्य अशाश्वत एवो वासले ॥१२॥ ॥ दीपिका-नैय्यायिकं मोदनयनशीलं श्रुताख्यातं धर्ममुपादाय गृहीत्वा समीहते सम्यक् मोदाय ईहते चेष्टते नूयोनूयः पुनः पुनः पुरवावासं बालवीर्यवान् स्यात् यथाय था बालवीर्यवान् स्यात् तथातथाऽगुनत्वं उर्ध्यानं प्रवर्धते ततश्च नरकादिकुःखं ॥११॥ स्थानानि विद्यते येषांते स्थानिनोदेवलोकादिशुनस्थानवर्तिनः स्थानानि त्यदयं ति नात्र संशयोऽशाश्वतत्वादिश्वचकित्वादीनां । यतः । सुचिरतरमुषित्वा बांधवैर्वि प्रयोगः सुचिरमपि हि रत्वा नास्ति नोगेषु तृप्तिः॥ सुचिरमपि हि पुष्टं याति नाशं शरीरं, सुचिरमपि विचिंत्योधर्मएकः सहायः॥ १ ॥ इतिझातकैः स्वजनैः सुहृनिश्च सहवासोय मनियतः कियत्कालस्थायी ननित्यः ॥ १२ ॥ ॥ टीका-यपादाय शल्यमपनयति तदर्शयितुमाद । ( नेयाउयमित्यादि ) नयनशी सोनेता । नयतेस्ताहीलिकस्तृन् । सचाऽत्र सम्यक्दर्शनझानचारित्रात्मकोमोक्षमार्गः श्रु तचारित्ररूपोवा धर्मोमोदनयनशीलवान गृत्यते । मार्ग धर्म वा मोदं प्रति नेतारं सुष्टु तीर्थकरादिनिराख्यातं स्वारख्यातं तमुपादाय गृहीत्वा सम्यक् मोक्षाय चेष्टते ध्यानाध्यय नादावुद्यमं विधत्ते ।धर्मध्यानारोहणालंबनायाह । नूयोनूयः पौनःपुन्येन यद्वालवीर्य त दतीतानागतानंतनवग्रहणेषु सुःखमावासयतीति उःखावासं वर्तते । यथा यथाच बाल : वीर्यवान् नरकादिषु दुःखवासेषु पर्यटति तथातथा वास्याऽशुनाध्यवसायित्वाद श्रुतमेव प्रवर्धते इत्येवं संसारस्वरूपमनुपेक्ष्यमाणस्य धर्मध्यानं प्रवर्ततइति ॥ ११ ॥ सां प्रतमनित्यनावनामधिकृत्याह । (गणीविविहेत्यादि)। स्थानानि विद्यते येषांते स्थानिनः । तद्यथा देवलोके इंइस्तत्समानानि त्रयस्त्रिंशत्पार्षद्यादीनि मनुष्येष्वपि च कवर्तिबलदेववासुदेवमहामंमलिकादीनि । तिर्यदव पि यानि कानिचिदिष्टानि नोगनू म्यादौ स्थानानि तानि सर्वाण्यपि विविधानि नानाप्रकाराण्युत्तमाधममध्यमानि तेषु स्था निनस्त्यदयंति नात्र संशयो विधेयइति । तथाचोक्तं । अशाश्वतानि स्थानानि सर्वाणि दि वि चेह च देवासुरमनुष्याणामृयश्च सुखानिच तथाऽयं झातिनिः सबंधुनिः सार्धं सहान्यै श्व मित्रैः सुहनियः संवासः सोऽनित्योऽशाश्वतइति । तथाचोक्तं । सुचितरमुषित्वा बांध वैर्विप्रयोगः मुचिरमपिहि रत्वा नास्ति नोगेषु तृप्तिः । सुचिरमपि हि पुष्टं याति नाशं शरीरं॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy