SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ रायधनपतसिंघ बहाउरका जैनागम संग्रह नाग उसरा. ३६१ जमदग्निसुतेन परशुरामेण सप्तवारान् निःत्रा दृथिवी कृता । पुनः कार्तवीर्यसुतेन तु सु न्मेन त्रिःसप्तकत्वोब्राह्मणाव्यापादिताः। तथाचोक्तं । अपकारसमेन कर्मणा, न नरस्तु ष्टिमुपैति शक्तिमान् । अधिकां कुरुते हि यातना, विषतां जातमशेषमुहरेत् ॥१॥ तदेवं क पायवशगाः प्राणिनस्तत्कुर्वति । येन पुत्रपौत्रादिष्वपि वैरानुबंधोनवति । तदेतत्सकर्मणां बालानां वीर्य । तुशब्दात्प्रमादवतां च प्रकर्षण वेदितं प्रवेदितं प्रतिपादितमिति यावत् । अ तकमकर्मणां पंडितानां यदाये तन्मे मम कथयतः शृणुत यूयमिति॥णा यथाप्रतिज्ञात मेवाह (दविएश्त्यादि) इव्योनव्योमुक्तिगमनयोग्यः। इव्यं च नव्यइति वचनात् । राग देषविरहाना इव्यनूतोऽकषायीत्यर्थः । यदिवा वीतरागइति । वीतरागोऽल्पकषायइत्य र्थः । तथाचोक्तं । किंसकावोयुंजे, सरागधम्ममि कोश्यकसायी । संतेविजोकषाए, निगि एहसोवि तत्तुल्लो ॥१॥ सच किंनूतोनवतीति दर्शयति । बंधनात्कषायात्मकान्मुक्तोबंधनो न्मुक्तः । बंधनं तु कषायाणां कर्मस्थितिहेतुत्वात् । तथाचोक्तं । (बंधहिश्कसायवसा इति) यदिवा बंधनोन्मुक्तश्व बंधनोन्मुक्तः। तथा परः सर्वतः सर्वप्रकारेण सूझबादररूपं बिन्नमपनीतं बंधनं कषायात्मकं येन सबिन्नबंधनः। तथा प्राय प्रेर्य पापं कर्म कारणनू तान्वाऽऽश्रवानपनीय शल्यवबल्यं शेषकं कर्म तत् कंतत्यपनयत्यंतशोनिरवशेषतो विघटयति । पागंतरंवा । (सल्लंकंतश्यप्पणोत्ति ) शव्यनूतं यदष्टप्रकारं कर्म तदात्मनः संबधि कंतति बिनत्तीत्यर्थः ॥ १० ॥ नेयाज्यं सुयरकाय,नुवादाय समीहए।नुज्जोनुज्जो उहावासं, अ सुहत्तं तहातदा ॥११॥गणी विविदगणाणि, चश्स्संति ण संस ॥ अणियंते अयं वासे, पायएदि सुदीदिय ॥१२॥ अर्थ-हवे जे वस्तु पामीने शल्यने बेदे ते देखाडे.(नेयाउयंसुयरकायके )न्याय एटले झान दर्शन चारित्ररूप जे मोद मार्ग श्री तीर्थकर देवनो नाष्यो (नवादायके०) तेने उपा दान एटले ग्रहण करीने (समीहएके०) धर्म ध्यानने विषे उद्यम करे अने (जुजोनुको उहावासंके०) जे बालवीर्यवंतते वली वत्ती अनंतनव ग्रहणने विषे जेम जेम नरकादि क दुःखना यावासोने विषे पर्यटन करे (तहातहा के०) तेम तेम (अमहत्तंके० ) अशुनत्वं एटले कुर्थ्यानपणु प्रवईमान थाय एवो संसारनुं स्वरूप जाणीने पंमित पुरु प धर्मध्यानने विषे प्रवर्ते ॥ ११ ॥ हवे संसारनु अनित्य पणु देखाडेले. (वाणीविविह गणाणि के०) जे जीवना विविध प्रकारना प्रधान स्थानक तद्यथा देवलोकमां इंश तथा सामानिक त्रयस्त्रिंशकादिकना स्थान मनुष्यने विषे चक्रवर्ती वासुदेव बलदेव Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy