________________
रायधनपतसिंघ बादाडुरका जैनागम संग्रह नाग दुसरा.
ति । यदिवा व्यंजनपर्यायापन्नं शब्द द्वाराऽयातमिकरणादिकमिती कु क्षेत्रकरणं ॥ लांग लादिना संस्कारः क्षेत्रकरणं । तच्च बहुधा शालिदे त्रादि नेदादिति ॥ सांप्रतं कालकरणा निधित्सयाह || (कालो जो जावइन, जं कीरइ जंमि जंमि कालंमि । उहे सामने पु , करण एक्कारस हवंति) ॥१०॥ ( कालोजोइत्यादि) । कालस्यापि मुख्यं करणं न संन वतीत्यौपचारिकं दर्शयति ॥ कालोयोयावानिति । यः कश्चिद्धटिकादिको नलिकादिना व्य विद्य व्यवस्थाप्यते तद्यथा । षष्टयुदकपलमाना घटिका । द्विर्घटिकोमुहूर्तस्त्रिंशन्मुहू र्तमहोरात्रमित्यादि तत्कालकरणमिति । यद्वा यत् यस्मिन् काले क्रियते यत्रवा काले क र व्याख्यायते तत्कालकर णमेतदोघतः ॥ १० ॥ नामतस्त्वेकादशकरणानि तानि चामूनि (बवंच बालवं चैव, कोलवं तेत्तिलं तहा । गरादि वणियं चेव, विधी हवइ सत्तमा ॥ ११ ॥ सवणि चप्पय नागं, किंतुग्धं च करणं नवे एयं । एते चत्तारि धुवा, खन्ने करणा चला सन्त ॥ १२॥ चान्हसि रत्तीए, सनी पडिवक्कए सदा करणं । तत्तो हक्कमं खलु, चनपर्यं लागकिंसुग्घं) ॥१३॥ एतनाथात्रयं सुखोन्नेयमिति ॥ ११ ॥ १२ ॥ १३ ॥ इदानीं नावकरणप्र तिपादनायाह ( नावे पग वीसस, पगसा मूल उत्तरे चैव । उत्तर कम सुय जोवण, मोदी) ॥ १ ॥ ( नावे पगेत्यादि) । नावकरणमपि द्विधा । प्रयोग विस्त्र सादात् । तत्र जीवाश्रितं प्रायोगिकं मूलकरणं पंचानां शरीराणां पर्याप्तिस्तानि हि पर्या सिनामक दादोदके नावे वर्तमानो जीवः स्ववीर्यजनितेन प्रयोगेण निष्पादयति । उत्तरकरणं तु गाथापश्चानाह - उत्तरकरणं क्रमश्रुतयौवनवर्णादिचतूरूपं । तत्र क्रमकर णं शरीरनिष्पत्त्युत्तरकालं बालयुवस्थ विरादिक्रमेणोत्तरोत्तरोऽवस्था विशेषः । श्रुतकरणं तु व्याकरणादिपरिज्ञानरूपोऽवस्थाविशेषोऽपरकलानां परिज्ञानरूपश्वेति । यौवनकरणका
1
तो वयोवस्थाविशेषो रसायनाद्यापादितोवेति ॥ तथा वर्णगंधरसस्पर्श करणं विशिष्टेषु जोजनादिषु सत्सु विशिष्टवर्णाद्यापादनमित्येतञ्च पुजन विपाकित्वा ६र्णादीनामजीवाश्रि तमपिष्टव्यमिति १४ इदानीं विस्साकरणानिधित्सयाऽह॥ (वस्तु दियायवमा, दिएसुजेके वीससा मेला || ते ढुंति थिरा अथिरा, बाया तव ६ मादीसु) ॥ १५ ॥ (वा इत्यादि) वर्णा दिका इति रूपरसगंधस्पर्शास्ते यदा परेषामपरेषां वा स्वरूपादिनां मिनंति ते वर्णादिमेल कावित्राकरणं ॥ तेच मेलकाः स्थिरा असंख्येय कालावस्थायिनोऽस्थिराश्च कृष्णावस्था यिनः संध्यारागाचें धनुरादयोजवंति ॥ तथा बायात्वेनातपत्वेनच पुजलानां विस्त्रसा परिणामत एव परिणामो नावकरणं ॥ स्तनप्रच्यवनानंतरं दुग्धादेश्व प्रतिक्षणं कठिणा म्लादिनावेन गमन मिति १५सांप्रतं श्रुतज्ञानमधिकृत्य मूलकरणाऽनिधित्सयाऽहं ॥ (मूल करणं पु सुते, तिविहे जोगे सुनासुने झाले ॥ समसय सुए पगयं श्रज्ञवसाय य सुहेां ॥ १६ ॥ (मूलेत्यादि ) श्रुते पुनः श्रुतग्रंथे मूलकरणमिदं त्रिविधे योगे मनोवाक्का
Jain Education International
For Private Personal Use Only
www.jainelibrary.org