________________
राय धनपतसिंघ बादाडुरका जैनागम संग्रह नाग दुसरा. ३ ४०
|| दीपिका - ज्ञातपिंड अंतः प्रांतः ज्ञातेन्यः पूर्वापराऽपरिचितेन्यः कुलेन्यनंब वृत्या लब्धस्तेनात्मानमधिस हे इर्तयेत् नच तपसा पूजनं सत्कारमावहेत् नसत्कारार्थी त पः कुर्यादित्यर्थः । यडुक्तं । परलोकादिकं धाम, तपः श्रुतमिति ६यं ॥ तदेवार्थित्वनिर्लुप्त सारं तृणवायते इति । शब्देर्मनोरूपैश्वासकन् यासक्किमकुर्वन् सर्वैरपि कामैरिवाम दद्धिं विनीय त्यक्त्वा संयममनुपालयेत् ॥ २७ ॥ सर्वान् संगानतीत्य व्यक्त्वा धीरोवि ant सर्वाणि दुःखानि परीषहोपसर्गजनितानि तितिक्षमाणोऽधिसहन् प्रखिनोज्ञाना दिसंपूर्णेऽगृः कामेष्वनियतचारी प्रतिबन्ध विहारी जीवानामनयंकरोनिकुः सा धुरनाविलात्मा निष्कपायात्मा सुशीलः स्यात् ॥ २८ ॥
॥टीका - नक्ताः कुशीनास्तत्प्रतिपक्षनूतान् सुशीलान् प्रतिपादयितुमाह । (श्रमात पिंडेत्या दि) प्रज्ञातवासौ पिंडश्वाऽज्ञात पिंमः अंतः प्रांत इत्यर्थः । श्रज्ञातेच्योवा पूर्वापरासंस्तुतेच्यो वा पिंज्ञावृत्त्या लब्धस्तेनात्मानमधिसहेत् वर्तयेत् पालयेत् । एतडुक्तं नवति तप्रांतेन लब्धेनाऽलब्धेन वा न दैन्यं कुर्यात् । नाऽप्युत्कृष्टेन लब्धेन मदं विदध्यात् । ना ऽपि तपसा पूजनसत्कारमावहेत् न पूजन सत्कारनिमित्तं तपः कुर्यादित्यर्थः । यदिवा पूजासत्कारनिमित्तत्वेन तथाविधार्थत्वेन वा महतापि केनचित्तपोमुक्तिहेतुकं न निःसारं कुर्यात् । तडकं । परलोकाधिकं धाम तपःश्रुतमिति ६यं ॥ तदेवाऽर्थित्व निर्जुप्तसारं तृप लवायते । तथा च रसेषु गृद्धिं न कुर्यात् । एवं शब्दादिष्वपीति दर्शयति । शब्दैर्वेणुवीणा दिनिरादितः संस्तेष्वसन्नासक्तिमकुर्वन कर्कशेषुच देषमगवन् तथा रूपैरपि मनोशे तरे रागद्वेषमकुर्वन् । एवं सर्वैरपि का मैरिवामदनरूपैः सर्वेभ्यो वा कामेच्यो गृद्धिं विनीयाऽपनीय संयममनुपालयेदिति । सर्वथा मनोशेतरेषु विषयेषु रागद्वेषं न कुर्यात् । तथाचोक्तं । सद्दे सुयनदय पावएसुसोय विसय मुवगएसु । तुठे चरु ठेलच, समसया होयध्वं ॥ १ ॥ रूवेसुयनद्दय पाव एसुचस्कु विसय मुवगएसु । तुहेणचरु ठेलच, समणेयसयाण होयवं ॥ २॥ गंधे सुजय पावसु, घाणविसायमुवगएसु । तुट्ठेा० ॥ ३ ॥ नरके सुयनद्यपावएंसु; रस ए विसय मुवगएसु, तुठेणचरूठेणच, समणेयसयाण होयवं ॥ ४ ॥ फासेसुयनदयपावए सु, फास विसय मुवगए । तुठेणचरुहेलच, समणेण सयान होयवं ॥ ५ ॥ २७ ॥ यथाचें दिय निरोधोविधेय एवमपरसंगनिरोधोऽपि कार्यइति दर्शयति (सवाई इत्यादि) सर्वान् बा ह्यांच व्यपरिग्रहलक्षणानतीत्य त्यक्त्वा धीरोविवेकी सर्वाणि दुःखानि शारीरमानसानि त्यक्त्वा परीषदोपसर्गजनितानि तितिक्षमाणोऽधिसहन्नऽखिलोज्ञानदर्शनचारित्रैः संपू तथा कामेष्वस्तया नियतचारी प्रतिबन्ध विहारी तथा जीवानामजयंकरो पि निक्षणशीनो निक्कुः साधुरेवमना विज्ञो विषयकपायैरनाकुलयात्मा यस्याऽसावनाविज्ञा त्मा संयममनुवर्त्ततइति ॥ २८ ॥
Jain Education International
For Private
Personal Use Only
www.jainelibrary.org