SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ ३४७ तीये सूत्रकृतांगे प्रथम श्रुतस्कंधे सप्तमअध्ययनं. (किंचमस्सेत्यादि) सकुशीलोऽन्नस्य पानस्य वा कृतेऽन्यस्य वैहिकार्थस्य वस्त्रादेः कृते . अनुप्रियं नाषते । यद्यस्य प्रियं तत्तस्य वदतोऽनुपश्चान्नापते अनुनाषते । प्रतिशब्दकव त् सेवकवा राजाद्युक्तमनुवदतीत्यर्थः । तमेव दातारमनुसेवमानवाहारमात्रगृ६ः सर्व मेतत्करोतीत्यर्थः। सचैवंनूतः सदाचारचष्टः पावस्थनावमेव व्रजति कुशीलतां च गति । तथा निर्गतएकांततः सारश्चारित्राख्योयस्य सनिःसारः । यदिवा निर्गतस्य सारोनिः सारः सविद्यते यस्याऽसौ निःसारवान् पुलाकश्व निष्कणोनवति यथा एवमसौ संय मानुष्ठानं निःसारीकरोति । एवंनतश्चाऽसीलिंगमात्रावशेषोबदनां स्वयूथ्यानां तिरस्कार पदवीमवाप्नोति परलोके च निकष्टानि यातनास्थानान्यऽवाप्नोति ॥ २६ ॥ अमातपिंमेण दियासएजा, णो पूयणं तवसा आवहेजा ॥ सद्दे हिं रूवेदिं असङमाणं, सव्वेदि कामेदि विणीय गेहिं ॥३॥स वाईसंगाइं अच्च धीर, सवाईपुरकाईतितिरकमाणे॥अखिले अगिद्धे अणिएयचारी, अनयं करे निस्कु अणाविलप्पा ॥३०॥ अर्थ-हवे सुशीलियानुं आचरण कहे. (अप्लातपिंमेणहियासएकाके० ) जे अ ज्ञात कुलने विष पिंक एटले थाहार पाणी लीयें अंत प्रांत आहारे करी संयम पाले पण दीनपणु अंगीकार करे नही (गोपूयतवसायावहेजा के ) तथा तपश्यायें करी पूजा सत्कारने वाले नही एटले राजा दिकनी पूजाने निमित्ते तपश्या करे नही परंतु यात्मार्थ करे यमुक्तं इहलोगज्याएतवमाघहेजा इत्यादिक नाव जाणीने तथा (सद्दे हिं के० ) शब्दने विषे (रूवेहिं के० ) रूपने विषे (असऊमाणं के० ) असह्यमान ए टले तत्पर नहोय अने ( सवेहिकामेहिविणीयगेहिं के०) सर्व कामने विपे गृ६ पषु टालीने रागद्वेष नकरे तेने साधु जाणवो ॥ २७ ॥ (सवाईसंगायश्च के०) सम स्त संग तेमां स्नेह ते अन्यंतर संग अने धन धान्यादिक बाह्य संग एबेप्रकारना संग थकी अतीत एटले रहित (धीरे के०) विवेकवान् (सवाइंडरकातितिरकमाणे के ) तथा सर्व शारीरिक अने मानसिक .ख तेने सहन करनार एटले परीस होपसर्ग ज नित दुःखनो सहन करनार (अखिले के ) ज्ञान, दर्शन अने चारित्रे करी संपूर्ण (अगि के०) कामनोगनी अनिलाप रहित तथा (अणिएयचारी के० अनियतचारी एट अप्रतिबद्ध विहारी (अनयंकरे के०) सर्व जीवने अनयनो करनार एवो (निरकु के०) साधु ते (अणाविलप्पा के०) विषय कषाये करी अनाकुल एटले कषायने नपश माववे करी निर्मल थयो जेनो आत्मा एवो साधु महानुनाव जाणवो ॥ २७ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy