SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ ३४६ वितीये सूत्रकृतांगे प्रथम श्रुतस्कंधे सप्तमअध्ययनं. रूचे तेने तेवो उपदेश आपे (अहानुसे थायरियाणसयंसेके०) ते पुरुषोआर्य धर्मने सो मे नागे नपलदायकी सहस्त्र लाख कोडमे नागे पण पोहोचे नही एम श्री तीर्थकरा दिक कहे (जोलावएजा असणस्सहेकके) तथा जे साधु आहार वस्त्रादिकोने अर्थे बीजाने मुखे पोताना गुण केवरावें लाल पाल करें तेपण कुशीलिया जागवा. ॥॥ ॥ दीपिका-यः कुशीलोमातरं पितरं वा उपलक्षणाद्धातृउहित्रादिकमपि हित्वा अगा रं गृहं पुत्रमपत्यं पशुं हस्त्यश्वगोमहिष्यादिकं. धनं च त्यक्त्वा पुनींनतया स्वाङका नि स्वाउनोजनवंति कुलानि गृहाणि धावति गति असौ श्रामण्यस्य श्रमणत्वस्य दूरे एवमादुस्तीर्थकृतः ॥ २३ ॥ यः कुलानि स्वानोजनवंति धावति गबति गत्वा निदा थै प्रविश्य यद्यस्मै रोचते कथादिकं तत्तस्याख्याति । किंनूतः । नदरेऽनुगृहनदरनरणव्य ग्रः सार्याणां उत्तमगुणानां शतांशे अधिवर्तते शतोपलदणात्सहस्रांशादेरप्यधिव तते । योऽशनःस्यात्तस्य हेतुं लापयति स्वप्रशंसां करोति ॥ २४ ॥ ॥ टीका-पुनरपि कुशलानेवमधिकृत्याह । जेमायरंचेत्यादि । ये केचनाऽपरिणतस म्यधर्माणस्त्यक्त्वा मातरंच पितरंच मातापित्रोऽस्त्यजत्वाउपादान।अतोनातृउहित्रादि कमपि त्यक्त्वेति एतदपि इष्टव्यं । तथा अगारं गृहं पुत्रमपत्यं पशुं हस्त्यश्वरथगोमहि ष्यादिकं बंधनं च त्यक्त्वा सम्यक् प्रव्रज्योबानेनोबाय पंचमहाव्रतनारस्य स्कंधं दत्वा पुन नसत्वतया रससातादिगौरवगृहोयः कुलानि गृहाणि स्वाउकानि स्वाउनोजनवंति धावति गति । अथाऽसौश्रामण्यस्य श्रमणनावस्य दूरे वर्तते एवमादुस्तीर्थकरगणधरा दयति ॥३॥ एतदेव विशेषेण दर्शयितुमाह (कुलाइजेधावतीत्यादि) कुलानि स्वाउनो जनवंति धावतिगति)तथा गत्वा धर्ममारख्याति निदाथवा प्रविष्टोयद्यस्मै रोचते कथासंबं धस्तं तस्याऽऽख्याति । किंनूतइति दर्शयति । नदरेऽनुगमनदरानुगःमः। उदरभरणव्यग्रस्तुंद परिमृजश्त्यर्थः। इदमुक्तं नवति। योह्युदरगृयाहारादिनिमित्तं दानश्र-क्षकाख्यानि कुलानि गत्वाऽऽख्यायिकाः कथयति सकुशीलति।अथाऽसावाचार्यगुणानां वा शतांशे वर्ततइति। योह्यन्नस्य हेतुं जोजननिमित्तमपरवस्त्रादिनिमित्तं वा यात्मगुणानपरेणालापयेनाणयेत्। असावप्यार्यगुणानां सहस्रांशे वर्तते। किमंगं पुनर्यः स्वतएवाऽऽत्मप्रशंसां विदधातीतिश्४ जिस्कम्म दोणे परनोयणंमि, मुहमंगलीए नदराणुगिद्दे ॥ नी वारगिव महावरादे, अदूरए एह घातमेव ॥ २५॥ अन्न स्स पाणस्सिदलोइयरस, अणुप्पियं नासति सेवमाणे॥पास बयं चेव कुसीलयंच, निस्सारए हो जहा पुलाए ॥२६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy