SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ रायधनपतसिंघ बदाउरका जैनागम संग्रह नाग उसरा. ३४५ न शीतलविहारिणोधर्मेण सुधिकया लब्धं धर्मलब्धं । उद्देशकक्रीतलतादिदोषरहितमित्य र्थः।तदेवंनतमप्याहारजातं निधाय व्यवस्थाप्य सन्निधिं कृत्वा चुंजते । तथा ये विकटेन प्राशुकोदकेनाऽपि संकोच्यांगानि प्राशुकएव प्रदेशे देशसर्वस्नानं कुर्वति । तथा योवस्त्रं धावति प्रदालयति तथा लूपयति शोनार्थ दीर्घमुत्पाटयित्वा न्हस्वं करोति -हस्वंवा संधा य दीर्घ करोति । एवं जूषयति । तदेवं स्वार्थ परार्थ वा योवस्त्रं चूषयति।अथाऽसौं (णागणि यस्तत्ति ) निर्ग्रथनावस्य संयमानुष्ठानस्य दूरे वर्तते न तस्य संयमोनवत्येवं तीर्थकरगण धरादयवादुरिति ॥ २१ ॥ नक्ताः कुशीलास्तत्प्रतिपदनूताः शीलववंतः प्रतिपाद्यंतश्त्ये तदाह । ( कम्मंपरिणायइत्यादि ) । धिया राजते इति धीरोबुद्धिमान (उदगंसित्ति ) नद कसमारंने सति कर्मबंधोनवति । एवं परिझाय किंकुर्यादित्याह । विकटेन प्राशुकोदकेन सौवीरादिना जीव्यात् प्राणसंधारणं कुर्यात् । चशब्दात् अन्येनाऽप्याहारेण प्रागुकेनैव प्राणवृत्तिं कुर्यात् । श्रादिः संसारस्तस्मान्मोदयादिमोहः संसारविमुक्तियावदिति । ध मकारणानां तावदा दिनूतं शरीरं तदिमुक्तिं यावजीव मित्यर्थः । किंचाऽसौ साधुर्बीजकं दादीन मुंजानः।आदिग्रहणात् मूलपत्रफलानि गृह्यते । एतान्यऽप्यपरिणतानि परिहरन् विरतोनवति । कुतइति दर्शयति ।स्नानान्यंगो दर्तनादिषु क्रियासु निष्प्रतिकर्मशीतयाऽन्या सु चिकित्सादिक्रियासुन वर्तते । तथा स्त्रीषु च विरतः वस्तिनिरोधग्रहणात् अन्येऽप्याश्रया गृह्यते । यश्चैवंनतः सर्वेन्योऽप्याश्रव हारेन्यो विरतोनाऽसौ कुशीलदोषैयुज्यते तदयोगाच्च न संसारे बंचमीति । ततश्चन ःखितः स्तनति नापि नानाविधैरुपायैर्विलुप्यतइति ॥२२॥ जे मायरंच पियरंच हिच्चा, गारंतहा पुत्तपसंधणंचाकुलाइजे धावसानगाई, अहाद से सामणियस्स दूरे ॥२३॥ कलाई जे धावसानगाई, आघातिधम्म नदराए गिधे ॥ अहाद से आयरियाण सयंसे, जो लावएका असणस्स देऊ ॥ ४॥ अर्थ-(जेमायरंच पियरंचहिचा के०) जे कुशीलिया माता तथा पिता प्रमुख कुटुंब त्यागीने (गारं के० ) बालार एटले घर ( तहा के० ) तथा (पुत्तपसुंधणंच के०) पुत्र अने पशु जे गवादिक तथा धनने त्यागी पंचमहाव्रत अंगीकार करी पनी रसगृहिये यासक्त बता जिव्हालोलपी सरस आहारने गवेषता थका (कुलाइजेधावसानगाईके ) मोहोटा कुलने विषे रूडा रसनो आहार पामवाने अर्थ जे भ्रमण करे (अहादुसेसामणि यस्सरे के०) ते चारित्र थकी दूर जाणवा एम श्रीतीर्थकर गणधर कहेजे. ॥ २३ ॥ (कुलाई जे धावई सानगाई के ० ) जे स्वाऊक कुलने विषे रसलंपट थका गोचरी कर वाने जाय (अाघातिधम्मं उदरापुगिछेके०) एवा उदर गृ६ पेटार्थि थका जेने जेवो धर्म ४४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy