SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बादाडुरका जैनागम संग्रह नाग दुसरा. ३३७ स्यात् ततोमत्स्यबंधादीनामपि जला निषेकेण मुक्त्यवाप्तिः स्यात् । तथा द्वारस्य पंच प्रकार स्याsपिलवस्यानशनेनाऽपरिनोगेन मोहोनास्ति । तथाहि । लवणपरिनोगरहितानां मोहोननवतीत्ययुक्तिकमेतत् । नचाऽयमेकांत तोलवणमेव रसपुष्टिजनकमिति दीर शर्करा दि निर्व्य निचारात् । अपिचाऽसौ प्रष्टव्यः । किं व्यतोलवणवर्जनेन मोहावा तिरुत नावतः । यदि इव्यतस्ततोजवणरहितदेशे सर्वेषां मोक्षः स्यान्नचैवं दृष्टमिष्टंवा । यथ नावतस्ततो नावएव प्रधानं किं लवणवर्जनेनेति । तथा ते मूढामद्यमांसलशुनादिकं वा मुक्त्वा अन्यत्र मोहादन्यत्र संसारे वा समवस्थानं तथाविधानुष्ठानमसद्भावात् सम्यग्दर्शनज्ञानचारित्र रूपमोक्षमार्गस्याऽनुष्ठानाश्च परिकल्पयंति समेतान्निष्पादयतीति ॥ १३ ॥ सांप्रतं विशेषे परिजिहीर्षुराह । ( नदगेणेत्यादि ) तथा ये केचन मूढाउदकेन शीतवारिणा सिद्धिं परलोकमुदाहरति प्रतिपादयंति । सायमपराएहे वकिले वा प्रातश्च प्रत्युष सिच या तग्रहणात् मध्यान्हे च । तदेवं संध्यात्रयेऽप्युदकं स्ष्टशंतः स्नानादिकां क्रियां जले न कुर्वतः प्राणिनोविशिष्टां गतिमाप्नुवंतीति केचनोदाहरति । एतच्चासम्यक् । यतोय युदकस्पर्श मात्रेण सिद्धिः स्यात् तत उदकसमाश्रितामत्स्यबंधादयः क्रूरकर्माणोनिरनुक्रोशा बहवः प्रणिनः सिइयेयुरिति । यदपि तैरेवोच्यते । बाह्यमलापनयनसामर्थ्य मुदकस्य दृष्ट मिति तदपि विचार्यमाणं नघटते । यतोयथोदकमनिष्टमलमपनयत्येवम निमतमप्यंग रागं कुंकुमादिकमपि नयति । ततश्च पुण्यस्याऽपनयनादिष्ट विघातक द्विरुद्धः स्यात् । किंच यतीनां ब्रह्मचारिणामुदकस्नानं दोषायैव । तथाचोक्तं । स्नानं मददर्पकरं, कामगं प्रथमं स्मृतं । तस्मात्कामं परित्यज्य, नते स्नांति दमे रताः ॥ प्रपिच । नोदक क्लिन्नगात्रो हि, स्नातइत्यनिधीयते ॥ सस्नातोयोव्रतस्नातः सबाह्याभ्यंतरः शुचिः ॥ १४ ॥ माय कुम्माय सिरीसिवाय, मग्गूय नद्वादगर कसाय ॥ 1 मे कुसला वयंति, उदगेण जे सिद्धिमुदाहरति ॥ १५ ॥ नदयं जइ कम्ममलं दरेका, एवं सुदं इवामित्तमेवं ॥ धंव ऐयार मणुस्सरिता; पाणाणि चैवं विदिति मंदा ॥ १६ ॥ अर्थ - (मञ्चायकुम्माय सिरीसिवाय के० ) जो उदकना स्पर्श थकी मोह थायतो माला कूर्मक एटले का तथा सर्प ( मग्गूयके०) जलकाग ( उठाके ० ) जलचरवि विशेष ( दगररकसाय ) जलमाणस एटले मनुष्याकृति जेवा राक्षस ए सर्व मोगामी शे (मेयं कुसलावयंतिके० ) ते कारण माटे जे कुशल एटले तीर्थकर देव तेो ए स्थान युक्त कयुंबे तो शुं कयुंबे तोके ( उद्गेणजे सिद्धिमुदाहरंति के ० ) उदक थ की मोह कहे ते पुरुष अज्ञानी पापिष्ट पाखंमी अल्पमति वाला जाणवा ॥ १५ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy