SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ ३३८ द्वितीये सूत्रकृतांगे प्रथम श्रुतस्कंधे सप्तमच्प्रध्ययनं. मके पाणी नाखवा की तदाश्रित जीवोनो घात थायले तेमाटे एम कस्याथकी मोह प्राप्त नथाय तथा (खारस्सनो एस्सपास लंके ० ) खार एटले लवणने या जमवे क री पण मोह नथी जो धुंए नखावा थकी मोक्ष प्राप्ति यती होय तो जे देशमां सर्व था लुंग मलतुंज नथी तो त्यां निवाश करनारा लोकोने दुर्गति पण नथाय परंतु ए वचन संबंध जाणवो (तेममं संलस पंचनोच्चा के०) खने ते मूर्ख मद्य मांस तथा लशण नो प रिजोग करी ने (अन्नवासंपरिकप्पयंतिके०) मोक्षार्थि थका अन्यत्र स्थानके वाशकरें एटले तेने पण सुशील विना मोह नयी एतावता तेने संसारमां निवास कल्पे ॥ १३ ॥ ( उदमे जे सिद्धिमुदाहरति के० ) जे मूर्ख पाणीये करी मोक्ष प्ररूपेठे ( सायंचपायंनदगंफुसं ता के० ) एटले संध्या प्रजात बने चकारना ग्रहण थकी मध्यानने विषे पाणीनो स्पर्श करवा थकी मुक्ति कहेबे तेपण मुधा जाणवो केमके ( उद्गस्सफासेल सियाय सि दि के० ) उदकना स्पर्श यकी जो सिद्धि थाय तो ( सिद्धं सुपाणाब हवेदगंसि के० ) पाणीमहे सर्व काल माडला प्रमुख जीवो रहे अथवा जाल पण पाणीमां रहेबे तेने पण मुक्ति होवी जोइयें तेम तो यतुं नथी कारणके पाणी जेम अनिष्ट मलने हरण करे तेमज इष्ट मल जे सुगंध इव्य बे तेने पण हरण करेबे ॥ १४ ॥ ॥ दीपिका - प्रातः स्नानादिषु नास्ति मोक्षः । तथा द्वारस्य पंचप्रकारलवणस्यानशने नापरिनोगेण मोहोनास्ति ते मूढामयं मांसं लशुनादिकंवा मुक्त्वाऽन्यत्र मोक्षात् सं सारेवा समवस्थानं परिकल्पयंति नतु मोहगामिनः स्युः शीलं विना ॥ १३ ॥ ये नद केन सिद्धिमुदाहरति सायमपराएहे प्रातः प्रनाते उपलक्षणान्मध्यान्हे एवं त्रिकालमु दकं स्पृशंतोजन स्नानादिकं कुर्वतः प्राणिनः सिद्धिं यांतीति केचिद्वदंति तन्न युक्तं । यतोजलस्य स्पर्शमात्रेण यदि सिद्धिः स्यात्तदा जलाश्रितामत्स्यबंधादयोबहवः सिध्येयुः । स्नानंच यतीनां दोषायैव । यक्तं । स्नानं मददर्पकरं कामांगं प्रथमं स्मृतं । तस्मात्कामं परित्यज्य न ते स्नांति दमे रताः ॥ १ ॥ तथा । नोदक क्लिन्नगात्रोहि स्नातइत्यनिधीयते ॥ सस्नातोयोब्रह्मस्नातः सबाह्याभ्यंतरः शुचिरिति ॥ १४ ॥ ॥ टीका - तेषामसंब-६ प्रला पिनामुत्तरदानायाह । ( पाउंसिलाला दिइत्यादि) । प्रातः स्नानादिषु नास्ति मोति प्रत्यूष जलावगाहनेन निःशीलानां मोहोननवति । खादिय हंणात् हस्तपादा दिप्रदालनं गृह्यते । तथा ह्युदकपरिजोगेन तदाश्रितजीवानामुपमईः समु पजायते । नच जीवोपमर्दान्मोक्षावाप्तिरिति । नचैकांतेनोदकं बाह्यमनस्याप्यपनयने समर्थ मथाऽपिस्यात्तथाप्यांतरमलं नशोधयति । जावद्युत्ध्या तब्बुदेरथनावरहितस्यापि तबुद्धिः Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy