SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बादाडुरका जैनागम संग्रह नाग इसरा. ३३७ थियो । १ तथा । तहा इहस्सपाएं, कूरोवायस्सनु तेत्ती ॥ दुःरकसह संपनुत्तं जरि यमिवजगंकलयते ॥ १ ॥ इत्यत्र चैवं नूतलोके यानार्यकर्मकारी स्वकर्मणोविपर्यासमु पैति सुखार्थी प्राप्युपम कुर्वन् दुःखं प्राप्नोति । यथा मोक्षार्थी संसारं पर्यटतीति ॥ ॥ ११ ॥ नक्तः कुशीलविपाकोऽधुना तदर्शनान्यनिधीयते । (इहेगेत्यादि ) इहेति मनु ष्यलोके मोक्षगमनाधिकारे वा एके केचन मूढाखज्ञानाऽऽवादितमतयः परैश्च मोहिताः प्रकर्षेण वदंति प्रतिपादयति । किंततु मोदं मोदावाप्तिं । केनेति दर्शयति । याद्रियतइ त्याहारउदनादिस्तस्य संप पुष्टिस्तां जनयतीत्या हरसंपतनं लवणं । तेन ह्याहारस्य र पुष्टिः क्रियते तस्य वर्जनं तेनाऽऽहारसंपऊनवर्जनेन लवणवर्जनेन मोक्षं वदंति । पाठां तरंवा । श्राहारसपंचयवक शेण आहार सलवण पंचकमाहारसपंचकं । लवणपंचकं चेदं । तद्यथा । सैंधवं सौवर्चलं बिडं रौमं सामु चेति । लवणेन हि सर्वरसानामनिव्य क्तिर्नव ति । तथाचोक्तं । लवणविणायरसा, चकुविणाय इंदियग्गामा | धम्मोदयापर हिउँ, सोरकं संतोसर हियंतो ॥ १ ॥ तथा लवणं रसानां तैलं स्नेहानां घृतं मेध्यानामिति । तदे नूतलव परिवर्जनेन रसपरित्यागएव कुतोभवति तत्त्यागाच्च मोक्षावाप्तिरित्येवं केच न मूढाः प्रतिपादयंति । पाठांतरंवा याहारउपंचकवकणेल । आहारतइति व्यब्लोपे कर्म णि पंचमी । श्राहारमाश्रित्य पंचकं वर्जयंति । तथा लसणं पलांडुः करनीकीरं गोमांसं मद्यं चेत्येतत्पंचकवर्जनेन मोक्षं प्रवदति । तथैके वास्निकादयोभागवत विशेषाः शीतो दकसेवनेन सचित्तापकायपरिनोगेन मोक्षं प्रवदंति । उपपत्तिं च ते अनिदधति । यथोद कं बाह्यममपनयति एवमांतरमपि । वस्त्रादेश्व यथोदकाबुद्विरुपजायते एवं बाह्य शुद्धिसामर्थ्यदर्शनादांतरापि शुद्विरुदकादेवेति मन्यते । तथैके तापसब्राह्मणादयो दुतेन मोक्षं प्रतिपादयति । ये किल स्वर्गादिफलमनाशंस्य समिधाघृतादि निर्दव्य विशेषैर्हुताशनं तर्पयति ते मोक्षायाग्रिहोत्रं जुह्वति । शेषास्त्वन्युदयायेति । युक्तिं चात्र ते खादुः । यथा ह्यग्निः सुवर्णादीनां मतं दहत्येवं दहनसामर्थ्यदर्शनादात्मनोऽप्यांतरं पापमिति ॥ १२॥ पासिषाणादिसु चि मोस्को, खारस्स लोणस्स पास एणं ॥ ते मऊमंसं लसणंच नोच्चा, अन्नवासं परिकप्पयंति ॥ १३ ॥ नदगेण जे सिद्धिमुदाहरति, सायंच पायं उदगं फुसंता ॥ नदग स्स फासेण सियाय सिद्धि, सिजंसु पापा बहवे दगंसि ॥ १४ ॥ - हवे पूर्वोक्त दर्शनीउने उत्तर कहे. ( पाउँ सिपाला दिसुके० ) प्रातः स्नाना दिके करी यादि शब्द थकी हस्त पादने धोवे करी ( एबिमोरको के० ) मोह नथी के Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy