SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ ३४७ वितीये सूत्रकृतांगे प्रथम श्रुतस्कंधे सप्तमअध्ययनं. (उदयंज कम्ममलंहरेडाके) उदक जो अशुन कर्मरूप मलने हरण करे तो (एवं . सुहं के० ) एमज गुन एटले पुण्य तेने पण हरण करे अने जो पुण्यने हरण नकरे तो कर्म मल पण अपहरी शकेनही माटे (शक्षामित्तमेवं के० ) जे नदक थकी सिदि कहे ते ए वचन नामात्रज बोलेडे (अंधवणेयारमणुस्सरित्ताके) जेम जात्यंध पुरुष मा गै देखाडनार होय तो तेनी पनवाडे चालवा थकी वांबित मार्ग पामियें नही (पा पाणिचेवंविणिहंतिमंदाके०) तेम मूर्ख प्राणी पण धर्मनी बुधियें प्राणीननो विनाशक एवा शौच मार्गनो सेवन करता थका मोहपामे नही एम नगवंत कहे. ॥ १६ ॥ ॥ दीपिका-नदकेन यदि मुक्तिः स्यात्तदा मत्स्याः कूर्माश्च सरीसृपाजलसमजवोज लवायसानष्टाजलचर विशेषादकरादसाजलमानुषास्ते प्रथमं सिध्येयुः। नचैवं दृष्टमिष्टं वा । ततोऽस्थानमयुक्तमेतदिति कुशलानिपुणावदंति ये उदकेन सिदिमुदाहरंति ॥१५॥ नदकं यदि कर्ममलं हरेत् एवं शुनं पुण्यमपि हरेत् । अथ पुण्यं नहरेदेवं कर्ममलमपि न हरेदतश्बामात्रमेतजलं कर्मापहारीति ॥ यथा जात्यंधाश्चान्यं जात्यंधमेव नेतारमनुस त्य गतः कुपथाश्रिताः स्युः । एवं स्मार्तमार्गानुसारिणोजलशौचपरामंदामूर्खाः प्रा णिनएव विनिमंति व्यापादयंति ततश्च नानिप्रेतस्थानगामिनः स्युः ॥ १६ ॥ ॥ टीका-किंच (महायइत्यादि)। यदि जलसंपर्कात्सिदिः स्यात् ततोये सततमुदका वगाहिनोमत्स्याश्चकूर्माश्च सरीसृपाश्च तथा मजवस्तथोष्टाजलचर विशेषास्तथोदकरादसा जलमानुषाकृतयोजलचरविशेषाएते प्रथमं सियुनचैतदृष्टमिष्टं । ततश्च ये उदके न सिधिमुदाहरंत्येतदस्थानमयुक्तमसांप्रतं कुशलनिपुणामोदमार्गानिझावदंति ॥ १५ ॥ किंचाऽन्यत् । (उदयमित्यादि ) यादकं कर्ममलमपहरेदेवं शुनमपि पुण्यमपहरेत् थ थ पुण्यं नापहरेदेवं कर्ममलमपि नापहरेत् । अतश्बामात्रमेवैतद्यउच्यते जलकर्मापरि दारीति । एवमपि व्यवस्थिते ये स्नानादिकाः क्रियाः स्मातमार्गमनुसरंतः कुर्वति ते य था जात्यंधायपरं जात्यंधमेव नेतारमनुसृत्य गतः कुपथश्रुतयोनवंति नाऽभिप्रेतं स्थानमवाप्नुवंति। एवं स्मातमार्गानुसारिणोजलशोचपरायणामंदाअझाः कतेव्याकर्त व्यविवेकविकलाः प्राणिनएव तन्मयात् तदाश्रितांश्च पूतरकादीन् विनिघ्नंति व्यापादयं ति अवश्यं जल क्रियया प्राणव्यपरोपणस्य संनवादिति ॥ १६ ॥ पावाई कम्माइं पकुवतोहिं, सिन्दगं तू जश्तं दरिजा॥सिशंसु एगे दगसत्तघाती. मुसं वयंते जलसिदिमानु॥१०॥ दुतेण जे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy