SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ ३३० दितीये सूत्रकृतांगे प्रथम श्रुतस्कंधे सप्तमअध्ययनं. रश्यं ॥ १ ॥ जइ पविससिपायालं, यड बदरिं गुहं समुदंवा ॥ पुवकयान नचुक्कस्तिअप्पाणं घायसेजवि ॥ २ ॥ जे मायरं वा पियरं च दिचा, समणवए अगणिं समारनिळा॥ अदादु से लोए कुसीलधम्मे,नूताईजे हिंसति आयसाते॥५॥ नकाल पाण निवातएका, निवावन अगणि निवायवेजा ॥ तम्दा नमेदावि समिक धम्म,ण पंमिए अगणि समारनिका ॥६॥ अर्थ-(जेमायरंवा पियरंचदिन्चा के० ) जे कोई माता पितादिकने हित्वा एटले बांमीने अने स्वजन वर्गनो त्याग करीने (समणवएके०) श्रमणने व्रते ज्या अर्थात् अमे, साधुबैयें एवं जाणता बता (अगणिं समारनिङा के० ) नद्देशादिक परिनोगे करीब नीनो समारंन करे अथवा करावे तथा अनुमोदे (अहादुसेलोए कुसीलधम्मेके०) तेवा पाखंमी लोकते कुशील धर्मि जाणवा एम श्रीतीर्थकर गणधरादिक कहे (नूताई जेहिंसति आयसाते के०) जे पोताना आत्मसुखने अर्थे प्राणीनी हिंसाकरेने ते कुशी लिया जाणवा. ॥ ५॥ (उजालपाण निवातएका के ) जे अग्नि नज्वाले प्रदीप्त करे ते त्रस अने स्थावर जीवोनो अतिपात एटले विनाशकरे अने (निवाव अगणि नि वायवेडाके०) तेम वली ते अग्नीने पाणी करी बुजावतां थका पण अनेक त्रस बने स्थावर जीव हणायले एमज अमीने अजुबालतां तथा उलवतां थकां पण प्राणीनो घात थायले ( तम्हान के० ) तेमाटे ( मेधाविके०) पंमित सदसदविवेकनो जाण (स मिरकधम्मके) हिंसानो त्याग करी तथा दयामां धर्म एम विमाशीने (एपंमिए अग पिसमारनिजाके० ) पंमित थनिकायनो समारंन करे नही ॥ ६ ॥ ॥ दीपिका-ये ज्ञाततत्वामातरं पितरं स्वजनवर्ग हित्वा श्रमणवते स्थितावयमि त्यंगीकृत्याऽग्निकार्य समारनंते अग्न्यागारं कुर्युः पचनपाचनादौ । अथ तीर्थकतएव मादुः सोयं पाखंडिलोकः कुशीलः कुत्सितशीलोधर्मोयस्य सतथा योनूतानि प्राणि नोहिनस्ति यात्मसाते आत्मसुखार्थ ॥ ५॥ अग्निमुज्वालयन सोनिकायमपरांश्च पृथ्व्यादिजीवान् स्थावरत्रसांश्च निपातयेत् तथा अग्निकार्य निर्वापयेत् तदाश्रितान न्यांश्च प्राणिनोनिपातयेत् । अग्निज्वालकनिर्वापकयोर्योज्वालयति समहाकर्मबंधकः । तथा चागमः। दोनतेपुरिसा अलेमप्लण सहि अगणिकायं समारनंति । तबणं एगे पुरिसे अगणिकायं नहाले। एगेपुरिसे अगणिकायं निवावे तेसिं नंते पुरिसाणं कयरे पु रसे महाकम्मतराए अप्पकम्मतराए वा गोयमा जेणं पुरिसे अगणिकायं उजालेइसेणं म Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy