SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ रायधनपतसिंघ बहाउरका जैनागम संग्रह नाग उसरा. ३२ए वरेषु समुत्पन्नोबदुशोविनिघातं विनाशमेति सजातिमुत्पत्तिं प्राप्य बहुरकर्मा यत्क म करोति तेन कर्मणा म्रियते हिंस्यते ॥ ३ ॥ अस्मिन् लोकेऽन्यस्मिन् जन्मनि वा क र्माणि विपाकं ददति शतायशोवा बहुषु जन्मसु यद्यथा आचरंति तथैवोदीर्यते अन्य थावा । एवं ते कुशीलाः संसारमापन्नाः परं परं प्रकष्टं प्ररुष्टं पुःखमनुनवंति । थार्तध्यानो पहताश्चापरं बध्नति वेदयंतिच उर्नीतानि कर्माणि उष्टं नीतानि जर्नीतानि सुष्कतानि । नहि स्वकतकर्मणोनाशोस्ति । यमुक्तं । माहोहिरे विसन्नो जीवतुमं विमणउम्मणो दी णो ॥ बहुविंतिए ण फिश तं दुःरकं जं पुरा रईयमिति ॥ ४ ॥ ॥ टीका-यथा चाऽसावायतदंडोमोक्षार्थी तान् कायान् समारन्य तदिपर्यासात् संसारमाप्नोति तथा दर्शयति । ( जाईपहमित्यादि) जातीनामेकेंझ्यिादीनां पंथाजाति पथः । यदिवा जातिरुत्पत्तिर्वधोमरणं जातिश्च वधश्च जातिवधं तदनुपरिवर्तमानएके झ्यिादिषु पर्यटन जन्मजरामरणानि वा बहुशोऽनुनवंस्त्रसेषु तेजोवायुहीडियादिषु स्था वरेषु च पृथिव्यंबुवनस्पतिषु समुत्पन्नः सन् कायदंमविपाकजेन कर्मणा बहुशोविनि घातं विनाशमेत्यवाप्नोति समायतदंडोऽसुमान् जाति जातिमुत्पत्तिमुत्पत्तिमवाप्य ब हूनि क्रूराणि दारुणान्यनुष्ठानानि यस्य सनवति बहुकूरकर्मा सएवंनूतोनिर्विवेकः सद सदिवेकशून्यत्वात् बालश्व बालोयस्यामेकेडियादिकायां जातौ यत्प्राण्युपमर्दकारि कर्म कु रुते सतेनैव कर्मणा मीयते नियते पूर्यते । यदिवा मीहिंसायां मीयते हिंस्यते । य थवा बहुक्रूरकर्मेति चौरोऽयं पारदा रिकइति वा इत्येवं तेनैव कर्मणा मीयते परिडिय तइति ॥३॥क पुनरसौ तैः कर्मनिर्मीयते इति दर्शयति (अस्सिंचेत्यादि) यान्यागुका रीणि कर्माणि तान्यस्मिन्नेव जानाति जन्मनि विपाकं ददति अथवा परस्मिन् जन्मनि नरकादौ तस्य कर्मविपाकं ददत्येकस्मिन्नेव जन्मनि विपाकं तीवं ददति (शतायशोवेति) बहुषु जन्मसु येनैव प्रकारेण तदगुनमाचरति तथैवोदीर्यते । तथा (अन्यथावेति ) दमुक्तं नवति । किंचित्कर्म तनवतएव विपाकं ददाति किंचिच्च जन्मांतरे । यथा मृगा पुत्रस्य दुःख विपाकाव्ये विपाकश्रुतांगश्रुतस्कंधे कथितमिति दीर्घकालस्थितिकं स्वपरज न्मांतरितं वेद्यते येन प्रकारेण सत्तथैवाऽनेकशोवा । यदिवाऽन्येन प्रकारेण सकत्सह स्रशोवा शिरवेदादिकं हस्तपादनेदादिकं चाऽनुनयतइति। तदेवं ते कुशीलाायतदंडाश्च तुर्गतिकसंसारमापन्नाथरघटीयंत्रन्यायेन संसारं पर्यटंतः परं परं प्रकृष्टं प्रकृष्टं कुःखम नुनवंति। जन्मांतरकृतं कर्मानुनवंतश्चैकमार्तध्यानोपहताअपरं बनंति वेदयंति च पुष्टं नीतानि पुर्नीतानि पुष्कतानि । नहि स्वरूतस्य कर्मणोविनाशोऽस्तीतिनावः । तमुक्तं । माहोहिरेविसन्नो, जीवतुमं विमणकुम्मणो दीयो । णदुवितिए गफिदृश्, तं दुःखं जं पुरा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy