SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ ३२७ वितीये सूत्रकृतांगे प्रथमश्रुतस्कंधे सप्तमअध्ययनं. ति । सर्वेपि सत्वाः सातैषिणोःख विषश्चेति ज्ञात्वा प्रत्युपेदस्व कुशाग्रीयया बुझ्या पर्यालोचयेदिति । यथैनिः कायैः समारज्यमाणैः पीड्यमानैरात्मा दंडयते तत्समारंनादा त्मदमोनवतीत्यर्थः। अथवैऽनिरेव कायैर्य आयतदंमादीर्घदंमाः । एतउक्तं नवति । ए तान् कायान ये दीर्घकालं दमयंति पीमयंतीति तेषां यनवति तदर्शयति । ते एतेष्वेव एथि व्यादिकायेषु विविधमनेकप्रकारंपरि समंतादागु किप्रमुपसामीप्येन यांति व्रजति । तेष्वे व प्रथिव्यादिकायेषु विविधमनेकप्रकारं नूयोनूयः समुत्पद्यतइत्यर्थः । यदिवा विपर्यासो व्यत्ययः सुखार्थिनिः कायसमारंजः क्रियते तत्समारंजेणच .खमेवाऽप्यते नसुख मि ति । यदिवा कुतीर्थिकामोदार्थमेतैः कार्यों क्रियां कुर्वति तथा संसारएव नवतीति ॥२॥ जाईपहं अणुपरिवहमाणे, तस यावरोहिं विणिघायमेति ॥ से जाति जाति बढुकूरकम्मे, जं कुवती मिति तेण बाले ॥३॥ अरिंसच लोए अवा परबा, सयग्गसोवा तद अन्नहावा ॥ संसारमावन्न परंपरं ते, बंधंति वेदंतिय उन्नियाणि ॥४॥ अर्थ-(जाइपहंधणुपरिवट्टमाणेके) एकेडियादिकथी मामीने पंचेंहिय पर्यंत जीव नी जाती तेने विषे एक स्थानकथीबीजे स्थानके परिचमण करता थका (तसथावरे हिं विणिघायमेतिके) त्रस तथा स्थावर जीवने विषे विनिघातमेत्य एटले उत्पत्ति अनेवि नाश पामे (सेजातिजाति बहुकूरकम्मे के०) ते कूर कर्मना करनार जाति जातिने विषे उत्पत्ति पामीने (जंकुवती मिङतितेणबालेके) ते बाल अज्ञानी जे वली त्यां उष्ट एवा पापकर्म करे तो वली तेहीज उष्ट कर्मे करी एटले चोर अथवा परदारा गमन इत्यादिक दोषे वली विनाश पामे ॥ ३ ॥ (अस्सिंचलोए अवापरबा के०) जे कर्म करे ते कर्म आजन्मने विषे अथवा परजन्मने विषे विपाक अापे (सयग्गसोवा के०) अथवा एकज कर्म सो सहर लाख कोम संख्याता असंख्याता इत्यादिक घणा नवाही पण विपाक थापे जेवा विधियें कर्म कस्यो होय तेवा विधिये नोगवे (वा के०) अथवा (तह के० ) तथा (अन्नहा के ) अन्यविधिये पण नोगवे सिरजेदादिक हस्तपाद बेदनादिक फुःख पामे (संसार मावन्न परंपरंते के ) एवीरीते ते कुशीलिया अरहट्ट घटीकाने न्याये संसारने विषे फरीफरी नव परंपराये परिभ्रमण करता थका दुःख जोगवे तथा (बंधंति वेदंतिय उन्नियापिके) एकेक वेदनादिक कुःखे पीड्या थका ते पुःखना योगेकरी वली नवा नवा कर्म बांधे तेने फरीनोगवे पण नोगव्या विना लूटेज नही.॥४॥ ॥ दीपिका-जातिवधं जन्ममरणे अनुपरिवर्तमाने एकेडियादिषु पर्यटन सस्था Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy