SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बादाउरका जैनागम संग्रह नाग उसरा. ३३१ हाकम्मतराए जेसे पुरिसे अगणिकायं निवावेसेणं पुरिसे अप्पकम्मतराए से केणतेणं नंते एवं वुञ्चत्ति तहेव गोयमा तबणं जेसे पुरिसे अगणिकायं उजाले सेणं पुरिसे बहुतरागं पुढविकायं समारनति । एवं थानकायं समारनति एवं वानकायं वणस्सतिकार्य अप्प तरागं अगणिकायं समारनति तबणं जेसे पुरिसे अगणिकायं निवावे सेणं पुरिसे अप्प तरागं पुढविकायं समारनति जाव अप्पतरागं तसकायं समारनति बदतरागं अगणि कायं समारनति सेणं अणं गोयमा एवं वुचत्ति जे पुरिसे अगणिकार्य उहाले सेणं पुरिसे महाकम्मतराए जेणं पुरिसे अगणिकायं निवावेश सेणं पुरिसे अप्पकम्मतराएइति । तस्मान्मेधावी पंमितोधर्म समीक्ष्याऽनिकायं नसमारनते ॥ ६ ॥ ॥ टीका-एवं तावदोघतः कुशीताः प्रतिपादिताः । तदधुना पाषंडकानधिकत्याह । (जेमायरंवेत्यादि) ये केचनाऽविदितपरमार्थाधर्मार्थमुवितामातरं पितरंच त्यक्त्वा मातापि त्रोईस्त्यज त्वात् तपादानमन्यथा नातृपुत्रादिकमपि त्यक्त्वेति इष्टव्यं । श्रमणव्रते किल वयं समुपस्थिताइत्येवमन्युपगम्याऽग्निकार्य समारनंते पचनपाचनादिप्रकारेण । कृतकारि तानुमत्योदेशिकादिपरिनोगाच्चाऽग्निकायसमारंनं कुर्य रित्यर्थः । अथेति वाक्योपन्यासार्थः। आहुरिति तीर्थकजणधरादयएवमुक्तवंतोयथा सोऽयं पापंडिकोलोकोगृहस्थलोकोवा ऽनिकायसमारंनात् कुशीलः कुत्सितशीलोधर्मोयस्य सकुशीलधर्मा । अयं किंनूतइति दर्श यति ॥ अनूवन् नवंति नविष्यंतीति नूतानि प्राणिनस्तान्यात्मसुखार्थ हिनस्ति व्यापाद यति । तथाहि। पंचामितपसा निष्टप्तदेहास्तथाऽग्निहोत्रादिकया च क्रियया पाषंडिकाः स्व वाप्तिमिहंतीति । तथा लौकिकाः पचनपाचनादिप्रकारेणाऽग्निकार्य समारनमाणाः सुखमनिलपंतीति ॥ ५ ॥ अग्निकायसमारंने च यथा प्राणातिपातोनवति तथा द शयितुमाह (उजालनइत्यादि) तपनतापनादिप्रकाशहेतुं काष्ठादिसमारंण योऽग्निका यं समारलते सोऽग्निकायमपरांश्च पृथिव्याद्याश्रितान् स्थावरांस्त्रसांश्च प्राणिनोनिपात येत् । त्रिन्योवा मनोवाकायेन्यवायुर्बलेंशियेन्योवा पातयेन्निपातयेत् । तथाऽग्निका यमुदकादिना निर्वापयेत् विध्या पयंस्तदाश्रितानऽन्यांश्च प्राणिनोनिपातयेत्रिपातयेा । तत्रोज्वालकनिर्वापकयोर्योऽग्निकायमुज्ज्वलयति सबहूनामन्यकायानां समारंजकः । त था चाऽऽगमः । दोनंते पुरिसा अन्नमन्नेण सिद्धिं अगणिकायं समारनंति तबणं एगे पुरिसे अगणिकायं उहाले से एगेणं पुरिसे अगणिकायं निववर तेसिं नंते पुरिसा णं कयरे पुरिसे महाकम्मतराए अप्पकम्मतराए ॥ गोयमा तबणं जेसे, पुरिसे अगणि कायं नाले सेणं पुरिसे बहुतरागं पुढविकायं समारनति ॥ एवं थानकायं वानकायं वणस्सकायं अप्पतरागं अगणिकार्य समारनइ तबणं जेसे पुरिसे अगणिकायं नि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy