SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बादाउरका जैनागम संग्रह नाग उसरा. ३२३ याए के) कर्मरूप दुःख क्ष्य करवाने अर्थे ( उवहाण के) उपधानवंत थया एट ले तपश्या करी देह शोषवीने कर्म खपाव्या (लोगंविदित्ता पारंपारंच के०) इह लोक थने परलोक ए बनेने जाणीने (सवंपनूवारियसववारं के०) सर्व पापना स्था नकने प्रनत पणे पोते वारंवार निवास्याने ॥ २७ ॥ हवे श्रीसुधर्म स्वामि पोताना शिष्य प्रत्ये कहेले (धम्म थरहंत नासियंके) अरिहंतनो नाषेलोजे धर्म ते केवो तो के (समाहितं अपदोपसुई के०) सम्यक् प्रकारे अर्थे करी पदे करी गुरु एटले उज्वल युक्ति सहित तेने ( सोचाय के० ) सनिलीने (तं के०) ते धर्मने (सदहाणाय के० ) सईहप्ता एटले सत्य करी मानता थका (जणा के० ) अनेक जन (अणाक के०) कर्म रहित थयीने अनायुष्य थया एटले सिम थया (इंदावदेवा हिव थागमिस्संतिके०) अथवा आगमिक काले इंसादिक पदवी पाम्या तिबेमिनो अर्थ पूर्ववत् जाणवो ॥॥ इतिश्री वीरस्तुतिनामे बहा अध्ययननो अर्थ समाप्त थयो. ॥दीपिका-क्रियावादिनाम कियावादिनां वैनयिकानामझानिकानां स्थानं पदं सम्यक्प्रका रंप्रतीत्य परिविद्य ज्ञात्वा सनगवान् सर्ववादं निवेदयित्वा सर्वकुदर्श निनां स्वरूपं ज्ञात्वा दीर्घ कालं यावजीवं संयमे उपस्थितः ॥२७॥ सनगवान् स्त्रीनोगं मैथुनं सरात्रिनोजनसहित वारयित्वा नपलदणादन्यदपि प्राणातिपातादिकं ग्राह्यं । उपधानवान् तपोविशेषयुक्तो मुःखदयार्थ आरं पारंच लोकं इह लोकं परलोकं च विदित्वा ज्ञात्वा प्रनुर्नगवान् सर्व वारं बहुशोनिवारितवान् । कोर्थः । अहिंसादिकं स्वयं विधाय परांश्च स्थापितवान् न हि स्वयमधर्मे स्थितः परान् धर्म स्थापयितुमलं । यउक्तं स्तुतिकता । ब्रुवाणोपि न्या य्यं स्ववचन विरुदं व्यवहरन् परं नातं कश्चिदमयितुंमदांतः स्वयमिति ॥ नवानिश्चित्यैवं मनसि जगदाधाय सकलं स्वमात्मानं तावदमयितुमदांतं व्यवसितइति ॥ २ ॥ श्रु त्वा धर्ममह जाषितं सम्यगारख्यातमर्थपदैयुक्तिनिरूपशुई निर्मलं तं धर्म श्रद्दधानाज नास्तथा कुर्वति यथा नायुःकर्माणः सिक्षाः सायुषश्च इंद्यादेवाधिपात्रागमिष्यंती ति इति ब्रवीमीति ॥ ॥ इति वीरस्तवारख्यं षष्ठमध्ययनं समाप्तं ॥ ॥ टोका-किंचाऽन्यत् (किरिएइत्यादि) तथा सनगवान् क्रियावादिनमक्रिया दिनां वैनयिका नामझानिकानांच स्थानं पदमन्युपगतमित्यर्थः। यदिवा स्थीयतेऽस्मिन्निति स्थानं उर्गति गमनादिकं प्रतीत्य परिविद्य सम्यगवबुध्यत्यर्थः। एतेषां च स्वरूपमुत्तरत्र प्रत्यक्षेण व्याख्या स्यामः । शतस्त्विदं । क्रियैव परलोकसाधनाया लमित्येवं वादितुं शीलं येषांते क्रियावा दिनस्तेषां हि दीदातएव क्रियारूपायामोदश्त्येवमन्युपगमः। थक्रियावादिनस्तु ज्ञानवादि नस्तेषां हि यथावस्थितवस्तुपरिझानादेव मोक्षः। तथाचोक्तं । पंचविशतितत्वज्ञो,य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy