SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ ३२२ हितीये सूत्रकृतांगे प्रथम श्रुतस्कंधे षष्ठमध्ययनं. प्रकारं कर्मेतिशेषः । तथा विगता प्रतीना सबाह्यान्यंतरेषु वस्तुषु गृदिर्गादर्घमनिलाषीय स्य सविगतगृदिः। तथा सन्निधानं सन्निधिः सच इव्यसन्निधिः।धनधान्यदिपदचतुष्पदरू पोनावसन्निधिस्तु मायाक्रोधादयोवा सामान्येन कषायास्तमुनयरूपमपि सन्निधिं न करोति नगवांस्तथाऽऽशुप्रज्ञः सर्वत्र सदोपयोगान्नबद्मस्थवन्मनसा पर्यालोच्य पदार्थप रिवित्तिं विधत्ते । सएवंनूतस्तरित्वा समुमिव पारं महानवौघं चतुर्गतिकं संसारसागरं बदुव्यसनाकुलं सर्वोत्तमं निर्वाणमासादितवान् । पुनरपि तमेव विशिनष्टि । अनर्य प्राणिनां प्राणरक्षारूपं स्वतः परतश्च समुपदेशदानात् करोतीत्यनयंकरः । तथाऽष्टप्रका रं कर्म विशेषेणेरयति प्रेरयतीति वीरः। तथाऽनंतमपर्यवसानं नित्यं ज्ञेयानंतत्वादानंत चकुरिव चतुः केवलानं यस्य सतथेति ॥२५॥ किंचाऽन्यत् (कोहंचेत्यादि) निदानोबे देन हि निदानिननन्जेदोनवतीति न्यायात संसारस्थितेश्च क्रोधादयः कारणमतएतानध्या स्मदोषांश्चतुरोऽपि क्रोधादीन् कषायान्वांत्वा परित्यज्य असौ नगवानर्दस्तीर्थकत् जातः तथामहर्षिश्चैवं परमार्थतोमहर्षित्वं नवति यद्यध्यात्मदोषान नवंति नान्यथेति । तथा न स्वतः पापं सावद्यमनुष्ठानं करोति नाप्यन्यैः कारयतीति ॥ २६ ॥ किरियाकिरियं वेणश्याणुवायं,अस्माणियाणं पडियच्च गणं॥से सबवायं इति वेयश्त्ता, वहिए संजमदीदरायं ॥३॥से वारि या विसराश्नत्तं, ग्वदाणवं उरकखयध्याए ॥ लोगं विदित्ता आरं पारंच, सवं पनू वारिय सबवारं ॥ २७ ॥ सोचाय धम्म अरहंत नासियं,समाहितं अहपदोपसुद्धं ॥ तं सददाणाय ज णा अणाऊ, इंदावदेवादिव आगमिस्संतित्तिबेमि ॥ ॥ इति श्री वीरब्रुतीनाम षष्ठमध्ययनं सम्मत्तं॥ अर्थ-(किरियाकिरियंके) क्रियावादीना एकशेने एंशी नेद,अक्रियावादीना चोराशी नेद (वेणश्यके) विनयवादीना बत्रीश नेद, धने (यस्माणियके०) अज्ञान वादीना सड सन नेद ए सर्व मला त्रशेने त्रेशन थयांते पांखमी दर्शनीना (अणुवायंके०) अनुवाद एटले नेद जाणवा ए चारे दर्शनीना (स्थानके० ) दर्शन स्वरूप तेने (पडियच के०) पुर्गति जवाना कारण जाणीने (सेके) ते श्रीमहावीर देव (सबवायंके ) सर्ववादने (इतिवेयश्त्ताके) जाणीने उन्मार्गनो त्याग करीने ( संजमेसदीहरायं के ० ) चारित्ररूप धर्मने विषे दीर्घरात्रं एटले जावजीव सुधी (नवहिए के०) उपस्थित एटले सावधान थया ॥२७॥ (सेके०) ते जगवंते (इलिसराइन के ) स्त्री सहित रात्री नोजन तथा उपलक्षणथी प्रणातिपातादिकने पण (वारिया के०) निवास्या वली (रकरखया Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy