SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बादाउरका जैनागम संग्रह नाग उसरा. ३१ पुढोवमे धुण विगयगेदि, नसमिहिं कुवति आसुपन्ने॥ तरिवं समुहंच महानवोघं, अनयंकरे वीर अणंतचरकू ॥ २५॥ कोई च माणंच तदेव मायं, लोनं चनचं अशबदोसा॥ एआणि वंता अरदामहेसो ण कुबई पाव ण कारवे ॥२६॥ अर्थ-(पुढोवमेके० ) जेम पृथवी सकल पदार्थने अाधार नत तेम श्रीमहावीर सर्व सत्वने अनय प्रदाने करी रुडा उपदेशना दान थकी आधारभूतले. (धुणश्के०) अष्टप्रकारना कर्म खपाव्याडे ( विगयगेहि के०) विगतगृधि एटले अनिलाष रहित थयावे वली (नस मिहिंकुव्वति के ) संनिध नकरे एटले कां पण संचय करे नही त था (आसुपनेके० ) उतावली प्रझाना धणी एटले केवली एवा जगवंत जाणवा (त रिसमुदंचमहानवोघं के० ) तथा समुनी पेरे तरवाने उस्तर एवो मोहोटो संसार स मुइ तेने तरीने मुक्तिये पोहोताने, वली श्रीमहावीर केवाले तोके, (अनयंकरेके०) अन य करनार एटले सर्व जीवना नयना टालनार तथा ( वीरके) शूरवीरने (बतच स्कू के ० ) अनंत चकुना धणी एटले सर्व स्वरूप देखे जाणे. ॥ २५ ॥ (कोहंचमा पंचतहेवमायं के०) क्रोध वली मान तथा माया तेमज वली (लोनंके०) लोनते परवंचना रूप जाणवो (चनबंके० ) एचार (अशबदोसा के० ) अध्यात्म दोष तेने संसार वधारवाना कारण जाणीने (एमाणिवंता के ) एचारे कषायने बांमीने श्रीम हावीर (अरहामहेसी के०) अरहंत थया महारिषी थया ते कारण माटे (एकुछ ईपावणकारवेश के०) श्रीमहावीर स्वामि पोते पाप करे नही तथा बीजा पासे पाप करावे नही अने पापकर्मना करनारनी अनुमोदना पण करे नही. ॥ २६ ॥ ॥ दीपिका-यथा पृथ्वी सर्व सहा तथा नगवानपि तापमः । विगतगृधिगतानिता षोधुनात्यपनयति कर्मेति ।अाशुप्रज्ञः सदायोगझानः सन्निधिं न करोति । व्यसन्निधिर्धन धान्यादि वसन्निधिर्मायाक्रोधादिस्तं विविधमपि सन्निधिं न करोति सतरित्वा समु इमिव महानवौघं संसारप्रवाहं निर्वतोऽजयंकरः प्राणिनां वीरोऽनंतचतुरनंतझानः॥ ॥ २५॥ क्रोधं मानं मायां लोनं चतुर्थमध्यात्मदोषानात्मदोषरूपान् कषायान् एता न वांत्वा त्यक्त्वा ऽहनमहर्षिः स्वयं पापं न करोति न कारयत्यन्यैः ॥ २६ ॥ ॥ टीका-किंचाऽन्यत् (पुढोवमेइत्यादि) सहि नगवान् यथा दृथिवी सकलाधारा व तते तथा सर्वसत्वानामनयप्रदानतः समुपदेशदाना सत्वाधारइति । यदिवा यथा ! थ्वी सर्वसहा एवं नगवान् परीषहोपसर्गान् सम्यक् सहतइति । तथा धुनात्यपनयत्यष्ट Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy