SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बाहारका जैनागम संग्रह नाग इसरा. ३१ (विईल से हालवसत्तमावा के० ) जेम स्थितिमां प्रधान लव सप्तम देवता एटले पंचा उत्तर विमानवासी देवो कह्याने कारणके तेमनुं मनुष्यमां सात लव प्रमाण या कर्म जो शेष रह्युं होत तो मुक्ति पामत तेमाटेएने जव सप्तम देवो कहियें (सनासु हम्मावस नासेहा के० ) अन्य सनाउंमां जेम सौधर्मा सना श्रेष्ठ कहीले ( निवाण से हाजहस धम्मा के० ) जे समस्त धर्मोने विषे निर्वाण जे मोह ते प्रधान कह्योले केमके न्य दर्शन पण पोत पोताना धर्मने विषे मोद प्रधान बोलेले माटे. ( लायपुत्ता परमनाली के०) तेम ज्ञात पुत्र श्रीमहावीर थकी अन्य कोइ ज्ञानी नथी एटले सर्व उत्तम ज्ञानवंत श्रीमहावीर देव जाणवाः ॥ २४ ॥ 1 ॥ दीपिका- यथा दानानां मध्येऽनयप्रदानं श्रेष्ठं । यतं । दीयते म्रियमाणस्य कोटिं जीवि तमेव वा ॥ धनकोटिं न गृहीयात्सर्वोजीवितुमिच्ठति ॥ १ ॥ त्रदृष्टांतः । वसंत पुरे अरिदमनोराजा चतुर्वधूयुक्तोऽन्यदा गवादे क्रीडति तेन सपत्नीकेन चौरोवधस्थानं नीय मानोदृष्टः पत्निनिः पृष्टं किमनेनापराधं । एकेन राजनरेण तत्स्वरूपमुक्तं । अनेन चौर्य कृतं । ततएकया पत्न्या नृपपार्श्वे पूर्वदत्तोवरोमार्गित एकदिनं चौरोमोच्यइति । राज्ञापि प्रतिपन्नं ततस्तया स्नाननोजन सत्कारादिपूर्वक मलंकारैरलंकृतोदीनारसहस्त्रव्ययेन श दादिविषयान् प्रापितो दिन मेकं पालितचौरः । द्वितीयदिने द्वितीयया दीनारलकव्ययेन लालितस्तृतीय दिने तृतीयया दीनारकोटिव्ययेन सत्कारितश्चतुर्य्यातु राज्ञोनुमत्या मर urइतिनान्यत्किंचिडुपकतं सान्यपत्नी निर्ह सिता नानया किंचिद्दत्तमिति । ततस्तासां बहूपकारविषये विवादे जाते राज्ञा चौरएव कार्य पृष्टोयथा तव क्या बहूपकृतमिति तेनोक्तं मया मरणमहानयनीतेन स्नानादिसुखं किं चिन्न ज्ञातं । यथे पुनरनयदानाक नात्परमं सुखमनुनवामीति सर्वदानानामनपदानं श्रेष्ठमिति स्थितं । सत्येषु वाक्येषु यदनवद्यं पीडानुत्पादकं वाक्यं तत् श्रेष्ठं । सत्यं तदेव यत्परपीडानुत्पादकं । यतः । लो केपि श्रूयते वादोयथाऽसत्येन कौशिकः ॥ पतितोवधयुक्तेन नरके तीव्रवेदने ॥ १ ॥ तथा तदेव काका पिति पंरुगंपंगत्ति वा ॥ वाहियं वा हिरो गिति ताणं चोरित्ति नोव से इति ॥ तपःसु यथा ब्रह्मचर्यमुत्तमं तथा लोकोत्तमः श्रमणोज्ञातपुत्रः श्रीवीरः ॥ २३॥ स्थितिमतां मध्ये यथा लवसप्तमाः पंचानुत्तर विमानस्थादेवाः सर्वोत्कृष्ट स्थितयः प्रधानाः । तेषां यदि सप्तलवायायुष्कमन विष्यत्ततः सिद्धिगमनमनविष्य दिति । यथा सनानां मध्ये सौधर्मा सना श्रेष्ठा । यथा सर्वधर्मानिर्वाणश्रेष्ठामो प्रधानाः । कुंदर्शिनोपि स्वधर्म निर्वाण फलदमाहुः । एवं ज्ञातपुत्रात् श्रीवीरात् परोज्ञानी नास्तीति सर्वेच्योधिकज्ञान इत्यर्थः॥ २४ Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy