SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ ३१७ वितीये सूत्रकृतागे प्रथम श्रुतस्कंधे पंचमाध्ययनं. मृगाणां श्वापदानां मध्ये सिंहः प्रधानः। जरतक्षेत्रापेक्ष्या यथोदकानां मध्ये गंगोदक प्रधानं यथा च पक्षिणां मध्ये गरुडोऽपरनामा वेषुदेवः प्रधानस्तथानिर्वाणपथदेश कानां ज्ञातपुत्रः श्रीवीरः प्रधानोयथास्थितमोक्षार्थवादित्वात् ॥ २१ ॥ योधानां मध्ये यथा विश्वा संपूर्णा सेना यस्य सविश्वसेनश्चक्री ज्ञातः पुष्पेषु यथाऽरविंदं प्रधानमाहुः त्रियाणां मध्ये यथा दांतानपशांतावाक्येनवा शत्रवोयस्मात्सदांतवाक्यश्चक्रवर्ती प्र धानस्तथा ऋषीणां मध्ये श्रीवर्धमानः श्रेष्ठः ॥ २२.॥ ॥ टीका-(हनीसुश्त्यादि) हस्तिषु करिवरेषु मध्ये यथा ऐरावतं शक्रवाहनं ज्ञात प्रसि दृष्टांतनूतं वा प्रधानमादुस्तज्झाः । मृगाणां च श्वापदानांमध्ये यथा सिंहः केसरी प्रधानस्तथा जरतक्षेत्रापेक्ष्या सलिलानां मध्ये यथा गंगास लिलं प्रधाननावमनुनव ति । पदिषु मध्ये यथा गरुत्मान् वेषुदेवाऽपरनामा प्राधान्येन व्यवस्थितः। एवं निर्वा णं सिद्धिदेवाख्यं कर्मच्युतिलक्षणंवा स्वरूप तस्तउपायप्राप्तिहेतुतोवा वदितुं शीलं येषां ते तथा तेषां मध्ये ज्ञाताः दत्रियास्तेषां पुत्रोऽपत्यं ज्ञातपुत्रः श्रीमन्महावीरवर्धमान स्वामी सप्रधानति यथावस्थितनिर्वाणार्थवादित्वादित्यर्थः ॥ २१ ॥ थपिच (जोहे. सुश्त्यादि) योधेषु मध्ये ज्ञातोविदितोदृष्टांतनूतोवा विश्वा हस्त्यश्वरथपदातिचतुरं गबलसमेता सेना यस्य स विश्वसेनश्चक्रवर्ती यथाऽ सौप्रधानः पुष्पेषु च मध्ये यथाऽ रविंदं प्रधानमादुः। तथा तात् त्रायंतति कृत्रियास्तेषां मध्ये दांताउपशांतायस्य वाक्येनैव शत्रवः सदांतवाक्यश्चक्रवती यथासौ श्रेष्ठः । तदेवं बदन् दृष्टांतान प्रशस्तान प्रदाऽधुना नगवंतं दार्टीतिकं स्वनामयाहमाह । तथा ऋषीणां मध्ये श्रीमान वर्धमानस्वामी श्रेष्ठति ॥ १२ ॥ दाणाण से अनयप्पयाणं, सच्चेसुवा अपवळं वयंति॥तवेस वा उत्तमबंनचेरं, लोगत्तमे समणे नायपत्ते ॥२३॥ विण से हालवसत्तमावा, सना सुहम्माव सनाण से॥निवाणसेघा जद सवधम्मा, ण णायपुत्ता परमबी नाणी॥२४॥ अर्थ-( दाणाणसेवनयप्पयाणं) जेम समस्त दानने विषे अनयदान श्रेष्ठ का (सच्चेसुवागणवकंवयंति के ) जेम सत्य वचनमा निरवद्य एटले जे वचनना नचारे करी. परने पीडा उत्पन्न नथाय ते वचन श्रेष्ठ वखाण्युडे (तवेसुवाउत्तमबंनचेरं के०) जेम सर्व तपमा नवविध ब्रह्मगुप्ति सहित ब्रह्मचर्य श्रेष्ठकह्यो (लोगुत्तमेसमऐनायपुत्ते के०) तेम लोकमां उत्तम श्रमण तपस्वी श्रीमहावीर देव श्रेष्ठ वरखाण्याने. ॥ २३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy