SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बादाउरका जैनागम संग्रह नाग उसरा. ३१७ चंशेमहानुनावः सकलरजनिवृत्तिकारिण्या कांत्यामनोरमः श्रेष्ठः। गंधेष्विति गुणगुणि नोरनेदान्मतुबलोपाता । गंधवत्सु मध्ये यथा चंदनं गोशीर्षकाख्यं मलयजं वा तज्ज्ञाः श्रेष्ठमादुः । एवं मुनीनां महर्षीणां मध्ये नमवंतं नाऽस्य प्रतिज्ञा इहलोकपरलो कानां शंसिनी विद्यते इत्यप्रतिझस्तमेवंनूतं श्रेष्ठमादुरिति ॥ १५ ॥ अपिच । ( जहा सयंनूइत्यादि ) स्वयं नवंतीति स्वयंनुवोदेवास्ते तत्राऽऽगत्य रमंतीति स्वयंनूरमणस्तदे वमुदधीनां समुझणां मध्ये यथा स्वयंनूरमणः समुः समस्तदीपसागरपर्यतवर्ती श्रे ष्ठः प्रधानोनागेषु च नवनपतिविशेषेषु मध्ये धरणें नागें यथा श्रेष्ठमादुः । तथा (खो नदएइति) इटुरसश्वोदकं यस्य सरसोदकः सयथा रसमाश्रित्य वैजयंतः प्रधानः स्व गुणैरपरसमुशणां पताकेवोपरि व्यवस्थितः । एवं तपउपधानेन विशिष्टतपोविशेषेण मनुते जगतस्त्रिकालावस्थामिति मुनिनगवान् वैजयंतः प्रधानः समस्तलोकस्य महा तपसा वैजयंतीवोपरि व्यवस्थितइति ॥ २०॥ हनीसु एरावणमाद् णाए, सीहो मिगाणं सलिलाण गंगा, प कीसुवा गेरुले वेणुदेवे, निवाणवादीपिद पायपुत्ते ॥२२॥ जोहेसु पाए जह वीससेणे, पुप्फेसुवा जद अरविंदमानुखित्तीण सेजद दत्तवके, इसीण सेठे तद वचमाणे ॥२२॥ अर्थ-हिनीसएरावणमादणाएके०) जेम हस्तिने विषे इंनुवाहन ऐरावणहस्ति प्र धान कह्योडे. (सीहोमिगाणंके०) जेम मृग प्रमुख स्वापद जनावरोमां सिंह प्रधानकह्यो (सलिलाणगंगाके०) जरतदेवनी अपेक्षायें जेमपाणीमां गंगानदिनुपाणी निर्मल कडुंबे(प स्कीगुवागेरुलेवेणुदेवेके०) जेम समस्त पदोमां गरुड मोहोटो कह्यो अपरनामे वेषुदेव एजेम प्रधान कह्याचे (निवाणवादीणिहके ) तेम निर्वाणजे मोद मार्ग तेना स्थापन कर नारा वादीलोक मां (णायपुत्ते के०) श्रीमहावीर मोहोटा कह्याले. ॥२१॥ (जहके०) जेम (जोहेसु के० ) यो शुनटो मां (गाएके०) झातविदित (वीससेणेके०) विश्वसेन एटले चक्रवर्ति प्रधान कह्यो ( पुप्फेसुवाजहथरविंदमाहु के०) जेम फूलमां अरविंद कमल मो होटुं कडेने (खत्तीणसे जहदंतवक्के के०) जेम क्षत्रीमा दंतवाक्य एटले चक्रवर्ति प्रधा न कह्यो (तह के० ) तेम (इसीके) समस्त ऋषी मां (वघमाणे के० ) श्रीव ईमान स्वामि (सेके के ) श्रेष्ठ कह्याले. ॥ ५५ ॥ ॥ दीपिका-हस्तिषु यथा ऐरावत इंगजं ज्ञातं प्रसिदं दृष्टांतनूतमाहुस्तज्ज्ञाः । यथा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy