SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ ३१६ द्वितीये सूत्रकृतांगे प्रथम श्रुतस्कंधे पष्ठमध्ययनं . क्रीडां वेदर्यत्यनुवंति । वनेषु च मध्ये यथा नंदनं देवानां कीमास्थानं प्रधानं । एवं नगवानपि ज्ञानेन केवलाख्येन समस्तपदार्थाविर्भावकेन शीलेन च चारित्रेण यथा ख्यातेन श्रेष्ठः प्रधानोनू तिप्रज्ञः प्रवृज्ञानोनगवानिति ॥ १८ ॥ यणियंव सद्दा प्रत्तरे न, चंदोव ताराण महापुजावे ॥ गंधे सुवा चंदामाद से, एवं मुणी प्रपडिन्नमाद || १|| जदा सयं दही से, नागेस वा धरणिंदमासे ॥ खोदए वा रसवेजयंते, तवोवदाणे मुणिवेजयंते ॥ २० ॥ अर्थ-जेम ( सहाण के० ) शब्दमां ( यणियंत्र के० ) स्तनिर्त एटले मेघनी गर्ज नानो शब्द (प्रणुत्तरे के०) प्रधान एटले रुडो कोबे तथा ( चंदोवतारारामहापुजावे के० ) जेम ग्रह नक्षत्र घने ताराने विषे चंड्मा महानुभाव कोबे तथा (गंधेसुवाचं दामादुरोंके ० ) जे समस्त गंधमां गोशीर्ष बावना चंदन श्रेष्ठ कचुंबे ( एवं के० ) एम ( मुली के० ) समस्त साधुमां ( प डिनमाडुके ० ) प्रतिज्ञ एटले यालोक परलोकनी प्रशंसा करवानी जेने प्रतिज्ञा नथी अर्थात् इहलोक परलोकनी याशंसा रहित एवा श्रीमहावीरने मोहोटा श्रेष्ठ कह्या ॥ १७ ॥ ( जहासयंनूनदहीसे के० ) जेम स मस्त समुइमां स्वयंनूरमण समुइ श्रेष्ठ कोबे ( नागेसुवाधर दिमादुसे के० ) जेम नागकुमार देवोमां धरणेंइनामा श्रेष्ट कोबे (खोडद एवारस वे जयंते के ० ) जेम इ रसोदक समस्त रसमां प्रधान वेजयंत एटले वखाएयोबे ( तवोवहा मुणिवेजयं ते के० ) तेम तप उपधाने करी तपो विशेषे करी समस्त मुनिमां श्रीमहावीर ने प्रधानवखाल्याने ॥ २० ॥ ॥ दीपिका- यथा शब्दानां मध्ये स्तनितं मेघगर्जितमनुत्तरं प्रधानं । तुर्विशेषणे । यथा ताराणां मध्ये चंड्रोमहानुनावः श्रेष्ठः । गंधेषु मध्ये यथा चंदनं श्रेष्ठं तज्ज्ञा यदुः । त था मुनीनां मध्ये जगवंतं श्रेष्ठमादुः । किंनूतं । नास्य प्रतिज्ञा इहलोक परलोकाशंसिनी वि द्यते इत्यप्रतिज्ञस्तं ॥ १५ ॥ स्वयंनुवस्ते यत्रागत्य रमंतइति स्वयंजूरमणः सयथा नद धीनां समुाणां मध्ये श्रेष्ठः । नागेषु नवनपतिविशेषेषु धरणेंं श्रेष्ठमातुः । ( खोजदए ति) इकुरसश्व उदकं यस्य सइतरसोदकः समुझेयथा रसमाश्रित्य वैजयंतः प्रधानः । एवं तपधानेन तपोविशेषेण मुनिर्भगवान् वैजयंतः प्रधानः ॥ २० ॥ ॥ टीका - पिच ( यणियमित्यादि ) यथा शब्दानां मध्ये स्तनितं मेघगर्जितं तदनुत्त रं प्रधानं । तुशब्दो विशेषणार्थः समुञ्चयार्थो वा । तारकाणां च नक्षत्राणां मध्ये यथा Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy