SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ रायधनपतसिंघ बढाउरका जैनागम संग्रह नाग जसरा. ३१५ जह सामलीवा, जस्सि रतिं वेययंती सुवन्ना ॥वणेसु वाणंदण मादु सेठं, नाणेण सीलेण य नूतिपन्ने ॥१७॥ अर्थ-ते जगवंत शैलेसी अवस्थायें गुक्तध्यानना चोथा जेदने अनंतर (साश्के० ) सादि अने (अणंतके०) अनंत एवी (सिदिंगते के०) सिधिगतिने विषे पोहोंता ते सि विकेवीले तोके, (अणुतरग्गं के०) सर्वमां नत्तम तथा लोकने अग्रे वर्तमान ते कारण माटे (परमंमहेसी के ) परम प्रधान मोहोटा रुषीश्वर श्रीमहावीर देवने जे (नाणे एसीलेणयदंसरोणके०) झाने करी दर्शनेकरी चारित्रशीलेकरी (असेसकम्मंसविसोहा ताके० ) समस्तज्ञानावर्णादिक बावेकर्मने शोधी कर्म खपावीने मुक्तिनेविषे (पत्तेके०)पो होता. ॥१७॥ वली उपमायें करी जगवंतने स्तवे ; (जहके०) जेम (रुरकेसुके०) वृदो माहे (पातेके०) प्रसिद देवकुरु उत्तरकुरुने विषे व्यवस्थित एवं (सामलीवाके) साल्म ली द मोहोटुंडे (जस्सिके०) जेनेविषे (सुवन्नाके ) सुवर्ण कुमारकादिक नुवनप ति देवो प्रावीने ( रतिवेययंती के० ) रतिवेदेने एटले कीडा रूप सुख नोगवेने तथा जे म (वणेसुवाके०) वनने विषे (पंदण के०) नंदन वन (सेके०) श्रेष्ठ (प्रादुके०) कह्यु ने नत्तम शोनाये करी सहित कयुं तेम (नाणेणसीलेणयनूतिपन्ने के०) शान थने शील एटले चारित्र तेणे करी, श्री महावीर महाप्राज्ञ एटले मोहोटा जाणवा. ॥१॥ ॥ दीपिका-अनुत्तरां प्रधानां अय्यां च सर्वोत्तमां परमां सिदिंगतिं साधनंतां प्राप्तोम हर्षिः सपशेषं कर्म विशोध्यापनीय केन ज्ञानेन दर्शनेन शीलेनच कर्म पयित्वा ॥ ॥ १७ ॥ वृदेषु मध्ये यथा ज्ञातः प्रसिसोदेवकुरुस्थितः कूटशाल्मलीतः। यस्मिन्वृदे सुपर्णानवनपतिविशेषारतिं क्रीडां वेदयंतीति । वनेषु मध्ये यथा नंदनं वनं श्रेष्ठमा दुस्तथा नगवान ज्ञानेन शीलेनच श्रेष्ठोनूतिप्रज्ञः प्रमशानः ॥१७॥ ॥ टीका-अपिच (थपुत्तरग्गमित्यादि) तथाऽसौ नगवान् शैलेऽश्यवस्थापादित कध्यानचतुर्थनेदानंतरं साद्यपर्यवसानां सिदि गति पंचमी प्राप्तः । सिगितिमेव वि शिनष्टि । अनुत्तरा चासौ सर्वोत्तमत्वादग्याच लोकायव्यवस्थितत्वादनुत्तराग्या तां परमां प्रधानां महर्षिरसावत्यंतोग्रतपोविशेषनिष्टप्तदेहत्वादअशेषं कर्म ज्ञानावरणा दिकं विशोध्यापनीय च विशिष्टेन ज्ञानेन दर्शनेन शीलेनच दायिकेन सिहं गतिं प्राप्त इति मीलनीय ॥ १७ ॥ पुनरपि दृष्टांत वारेण जगवतः स्तुतिमाह । (रुरकेसुणाए त्यादि ) वृदेषु मध्ये यथा ज्ञातः प्रसिसोदेवकुरुव्यवस्थितः शाल्मलीवदः सच नव नपतिकीमास्थानं । यत्र व्यवस्थिताअन्यतश्चागत्य सुपर्णाजवनपतिविशेषारति रमण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy