SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ ३१४ हितीये सूत्रकृतांगे प्रथम श्रुतस्कंधे षष्ठमध्ययनं. रहित एवं निर्दोष शुक्ल ध्यान सुवर्णनी पेरे उज्वल अथवा गंम शब्दे उदकनुं फेण तेसर नज्वल तथा (संखिंड के०) शंख अने चंड्मा तेनीपेरे (एगंतवदातसुक्कं के०) एकांत अवदात एटले अत्यंत शुक्ल एवं शुक्ल ध्यान, तेने ध्यावे ॥ १६ ॥ ॥ दीपिका-यथा निषधोगिरिवराणां गिरीणामायतानां मध्ये दीर्घत्वेन श्रेष्ठस्तथा वलयायतानां मध्ये रुचकः पर्वतः श्रेष्ठः। सहि रुचकक्ष्यांतवर्ती मानसोत्तरगिरिरिव वृत्ता यतोऽसंख्येययोजनानि परिपेण स नगवान् तउपमोजगति संसारे नतिप्रज्ञः प्रनूत झानोमुनीनां मध्ये प्रज्ञः । एवं तत्स्वरूपविदनदादुरुक्तवंतः॥१॥अणुत्तरं उत्कृष्टधर्ममुदी र्य कथयित्वा ऽनुत्तरं प्रधानं ध्यानं ध्यायति सुष्टु शुक्तवत् गुक्तं ध्यानं अपगतं गंडं दोषो यस्मात्तदपगंडं निर्दोष मुक्त। अथवा अपगंडमुदकफेनं तत्तुल्यं शंखेंऽवत् एकांतावदात शुक्लध्यानोत्तरनेद दयं ध्यायति । तथाहि । योगनिरोधकाले सूक्ष्मं काययोगं निरंधन गु क्लध्यानस्य तृतीयं नेदं सूक्ष्म क्रियमप्रतिपाताख्यं तथा निरुत्धयोगं चतुर्थ शुक्लध्याननेदं व्युपरतक्रियमनिवृत्याख्यं ध्यानं ध्यायतीति ॥ १६ ॥ ॥ टीका-पुनरपि दृष्टांत बारेणैव जगवतोव्यावर्णनमाह । (गिरिवरेत्यादि ) यथा नि षधोगिरिवरोगिरीणामायतानां मध्ये जंबुदीपेऽन्येषु वा दीपेषु दैर्येण श्रेष्ठः प्रधानः तथा वलयाऽऽयतानांमध्ये रुचकः पर्वतोऽन्येन्योवलयाय तत्वेन । यथा प्रधानः सहि रुचक दीपांतर्वर्ती मानुषोत्तरपर्वतश्व वृत्तायतोऽसंख्येययोजनानि परिक्षेपेणेति । तथा सन गवानपि तडपमः। यथा वाऽऽयतवृत्ततान्यां श्रेष्ठश्च । एवं नगवानपि जगति संसारे नूति प्रज्ञः प्रनूतज्ञातप्रझयाश्रेष्टइत्यर्थः । तथा परमुनीनां मध्ये प्रकर्षण जानातीति प्रज्ञः। एवं तत्स्वरूपविदनदादुरुदाहतवंतउक्तवंतश्त्यर्थः ॥ १५ ॥ किंचाऽन्यत् ( अत्तर मि त्यादि) नाऽस्योत्तरः प्रधानोऽन्योधर्मो विद्यते इत्यनुत्तरः । तमेवंनूतं धर्म उत् प्राबल्येन' रियित्वा कथयित्वा प्रकाश्याऽनुत्तरं प्रधानं ध्यानवरं ध्यानश्रेष्ठं ध्यायति ॥ तथाहि । उ त्पन्नज्ञानोनगवान् योगनिरोधकाले सूक्ष्मं काययोगं निरंधन शुक्लध्यानस्य तृतीयं नेदं सूक्ष्म क्रियमप्रतिपाताख्यं । तथा निरुक्ष्योगं चतुर्थशुक्लथ्याननेदं व्युपरतक्रियमनिवृत्ता ख्यं ध्यायति । एतदेव दर्शयति । सुष्टु शुक्लवबुक्लं ध्यानं । तथा अपगतं गंडमपव्यं यस्य तदपगतगंमं निर्दोषार्जुनसुवर्णवत् शुक्लं। यदिवा गंडमुदकफेनं तत्तुल्यतिति नावः। तथा शंखेंऽवदेकांतावदांतं शुनं शुक्लं शुक्तध्यानोत्तरं नेद क्ष्यं ध्यायतीति ॥ १६ ॥ अणुत्तरग्गं परमं मदेसी,असेसकम्म स विसोदश्त्ता॥सिद्धिं ग तेसाश्मणंतपत्ते, नाणेण सोलेण य दंसणेण॥२७॥रुरकेसु पाते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy