SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ रायधनपतसिंघ बादाउरका जैनागम संग्रह नाग उसरा. ३१३ जागे दशसहस्रविस्तीर्णः शिरसि सहस्रमेकमधस्तादपि दशसहस्राणि नवतियोजनानि योजनैकादशनागैर्दशनिरधिकानि । विस्तीर्णश्चत्वारिंशद्योजनोहितचूडोपशोनितोनगेंः पर्वतप्रधानोमेरुः प्रकर्षण लोके ज्ञायते सूर्यवन्नु लेश्ययादित्यसमानतेजाः । एवमनं तरोक्तप्रकारया श्रिया। तुशब्दाविशिष्टतरया समेरुरिवर्णोऽनेकवर्णोऽनेकवर्णरत्नोपशोनि तत्वात् । मनोऽत.करणं रमयतीति मनोरमोचिमालीवादित्यश्व स्वतेजसा द्योतयति द शदिशः प्रकाशयतीति ॥१३॥ सांप्रतं मेरुदृष्टांतोपदेपेण दातिकं दर्शयति । ( सुदंसणे त्यादि ) एतदनंतरोक्तं यशः कीर्तनं सुदर्शनस्य मेरुगिरेमहापर्वतस्य प्रोच्यते ।सांप्रतमेत देव नगवति दार्टीतिके योज्यते। एषाऽनंतरोक्तोपमा यस्यसएतरुपमः । कोऽसौ । श्री म्यतीति श्रमणस्तपोनिष्टप्तदेहोशाताः दत्रियास्तेषां पुत्रः श्रीमन्महावीरवईमानस्वामा त्यर्थः । सच जात्या सर्वजातिन्योयशसाऽशेषयशस्विन्योदर्शनशानान्यां सकलदर्शनशा निन्यः शीलेन समस्तशीलवनयः श्रेष्ठः प्रधानः । अवघटनातु जात्यादीनां कृतवाना मतिसायने अर्शादित्वादचूप्रत्यय विधानेन विधेयेति ॥ १४ ॥ गिरिवरेवा निसहो ययाणं, रुयएव से वलयायताणं ॥ तन्व मे से जगनूश्पन्ने, मुणीण मष्ने तमुदाढु पन्ने ॥ १५॥ अणुत्तरं धम्ममुईरइत्ता, अणुतरं जाणवरं मियाइं ॥ सुसुकसुकं अप गंम्सुकं, संखिंडएगंतवदातसुकं ॥ १६ ॥ अर्थ-गिरिवरेवानिसहोययाणं के ० ) जेम लांब पणे समस्त पर्वतमा निषध प र्वत श्रेष्ठ तथा (रुयएवसे वलयायताणं के०) जेम वर्गलाकार समस्त पर्वतमाहे रुचक नामा पर्वत श्रेष्ठले (तन्वमेसेजगनूपन्ने के०) तेनी उपमायें श्रीमहावीर देवजग तमां नूतिप्रज्ञ एटले प्रझायें करी श्रेष्ठ जाणवा (मुगीणमनेके०) समस्त मुनिमांहे (तः मुदादुपन्ने के० ) तत्स्वरूप जाणवाने अत्यंतझानवंत जाणवा प्रकर्षणजानातीति प्रज्ञ ए नावजाणवो ॥ १५ ॥ ते श्रीमहावीर (अनुत्तरंधर्म के०) प्रधान एवोजे सर्वोत्तम धर्म तेने (उदिरयित्वा के० ) प्ररुपीने प्रकाशीने (अणुत्तरंकावरं कें० ) प्रधानमा प्रधान एवोजे शुक्लथ्यान तेने ( कियाई के० ) ध्यावे ते जगवंतने योग निरुंध काले सूक्ष्म का ययोग संधनावसरे शुक्त ध्याननो त्रीजो नेद जे सूक्ष्म क्रिया अप्रतिपति एवे नामे ते थाय तथा योगनिरोध थया पली शुक्वथ्याननो चोथो नेद उपरतक्रिया अने अनिवृत्ति नामे ध्यावे ते ध्यान वर्णवेडे (सुसुक्कसुकंपगंमसुकं के०) सुष्टु प्रधान शुक्लवस्तुनी परे शुक्ल नज्वल अपगंम एटले दोष रहित अर्थात मिथ्यात्व रूप काट कलंक तेणे करी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy