SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ ३१२ वितीये सूत्रकृतांगे प्रथम श्रुतस्कंधे षष्ठमध्ययनं. नुत्तरस्तया गिरिषु मध्ये पर्वनिर्मेखलादिनिर्दष्टापर्वतैर्वा जुर्गोविषमः सामान्यजंतूनां.. मुरारोहोगिरिवरः पर्वतप्रधानः । तथाऽसौ मणिनिरौषधीनिश्च देदीप्यमानतया नौमश्व नूदेशश्व ज्वलितइति ॥ १२ ॥ मही ममि रिते णगिंदे, पन्नाय ते सुरिय सूचलेसे ॥ एवं सि रीए नस नरिवन्ने, मणोरमे जावई अच्चिमाली॥१३॥ सुदंस गरसेव जसो गिरिस्स, पचुच्चई महतो पवयस्स ॥ एतोवमे समणे नायपुत्ते, जातीजसो दंसणनाणसोले ॥ १४ ॥ अर्थ-(महीइममितिते के०) मही एटले पृथवीने वचमां आवेलो जे जंबूदीप तेना मध्यनागे एटले वचमां वर्ते (णगिंदे के नगेइ एटले सर्व पवताना इंश सर खो ए मेरु पर्वत जाणवो (ते के० ) ते पर्वत लोकमां (सूरिय के०) सूर्यनी पेरे (सु इलेसे के०) विसुहनिर्मल कांतिवान एम (पन्नाय के ) प्रकर्षे करी जाणीये (एवं के) ए प्रकारे करी (सिरीएनस के० ) लक्ष्मीये सहित ते मेरू रत्न (नरिवन्ने के०) अनेक वर्षे करी सहित तथा (मणोरमे जावई अच्चिमाली के० ) मनने रमाडनार तथा जेनी ज्योति अर्चिमाली एटले सूर्य तेनी पेरे दशे दिशिने विषे प्रकाश पामे ॥१३॥ हवे ए मेरु पर्वतनी उपमा श्रीमहावीर नगवंतनी साथे जोडे. (सुदंसहस्सेवज सोगिरिस्त के० ) सुदर्शन नामा जे गिरि एटले पर्वत तेनोजे यश (पचुच्चई के )क हियेबैए तेवो (महतोपवयस्सके) महोटो मेरुपर्वत जाणवो (एतोवमेके०) एमेरुनी न पमाये ( समनायपुत्ते के०) श्रमण तपश्वी झातपुत्र श्रीमहावीर देव जाणवा (केवी रीते तोके (जातीजसो दसणनाणसीलेके०) जातियें करी, यशे करी, दर्शने करी, झाने करी अने शीले करी समस्त जेटला धर्म मार्गना प्रकाशको तेमां श्रीमहावीर देव प्रधानले. ॥ दीपिका-महारत्नप्रनाप्टथिव्यामध्यदेशे जंबू दीपस्तन्मध्ये स्थितोनगेंः प्रकर्षे ण ज्ञायते सूर्यवत् शुक्लेश्यः सूर्यसमतेजाः। एवं पूर्वोक्तप्रकारेण श्रिया समेरुनरिवर्णो ऽनेकवर्णरत्नोपेतत्वात् मनोरमः अर्चिमाली सूर्यश्व द्योतयति दिशः ॥ १३ ॥ एतद्यशः कीर्तनं सुदर्शनस्य गिरेमरोः प्रोच्यते महतः पर्वतस्य एतउपमएतत्तुल्यः श्रमणोजात पुत्रः श्रीवीरः सजात्या यशसा दर्शनझानान्यां शीलेन वा श्रेष्ठः । अर्श आदित्वान्मत्व र्थीयाचप्रत्ययेन योज्यं-॥१४॥ ॥ टीका-किंच (महीइइत्यादि)।मत्यां रत्नप्रनाष्टथिव्यां मध्यदेशे जंबूदिपस्तस्याऽपि बहुमध्यदेशे सोमनस, विद्युत्प्रन, गंधमादन माल्यवंत, दंष्ट्रापर्वतचतुष्टयोपशोनितः समनू Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy