SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बादाउरका जैनागम संग्रह नाग उसरा. ३०० झानारख्या साच साद्यपर्यवसाना कालतोऽव्यदेवनावैरप्यनंता । सर्वसाम्येन दृष्टांतानावादे कदेशेन त्वाह । यथा सागरइति।यस्य वा विशिष्टत्वात् विशेषणमाह।महोदधिरिव स्वयंनू रमणश्वाऽनंतपारः । यथाऽसौ विस्तीर्णोगंनीरजलोऽदोन्यश्च । एवं तस्याऽपि नगवती विस्तीर्णा प्रज्ञा स्वयंनूरमणानंतगुणोगंजीरो ऽदोन्यश्च । यथा चासौ सागरोऽना विलोऽ कलुषजल एवं नगवानपि तथाविधकर्मलेशानावादकलुषझानइति । तथा कषायाविद्यं ते यस्याऽसौकषायी नकषायी अकषायी। तथा ज्ञानावरणीयादिकर्मबंधनादियुक्तोमुक्तः। निवरिति कचित्पातः । तस्याऽयमर्थः । सत्यपि निःशेषांतरायदये सर्वलोकपूज्यत्वेच तथापि निदामात्रजीवित्वात् निहुरेवाऽसौ नाऽदीपमहानसादिलब्धिमुपजीवतीति । तथा शाश्व देवाऽधिपतिद्युतिमान् दिप्तिमानिति ॥ ७ ॥ से वीरिएणं पडिपुन्नवीरिए,सुदंसणेवा णगसबसे॥सुरालएवा सिमुदागरे से, विरायए गगुणोववेए॥५॥ सयं सहस्साणन जोयणाणं,तिकंमगे पंगवेजयते॥से जोयणेणवणवतिसहस्से दस्सितो देसहस्समेगं ॥ २० ॥ अर्थ-(सेवीरिएपडि पुन्नवीरिए के० ) ते नगवंत श्रीमहावीर वीर्यातराय कर्मना क्ष्य थकी बलेकरी प्रतिपूर्ण वीर्यवान एटले संघयणादिके बलवान ने (सुदंसणेवा गगसबसेठे के०) सुदर्शन शब्दे मेरुपर्वत ते जेम सर्व पर्वतमा श्रेष्टले तेम नगवंत पण ऐश्वर्यगुणे करी सर्वमा श्रेष्ठले वली (सुरालएवासि के० ) देवलोकना निवासी देवताने ( सेके० ) तेमेरुपर्वत (मुदाकर के०) हर्षनो करनार (थरोगगुणोववेए के० ) प्रशस्त एवा अनेक वर्णादिक गुणे करी (विरायएके०) विराजमान एटले शोनेने तेम श्रीनगवानप ए जाणवा ॥॥ तमेरु पर्वत (सयंसहस्सागनजोयगाणंके०) सतसहस्त्र योजन प्रमाण सर्वांगे उंच पणे जाणवो तेमज (सेके०) ते पर्वतना (तिकमे के ) त्रण काम एक नूमिमय बीजो सुवर्णमय त्रीजो वैमूर्यमय अने (पंमंगवेजयंते के०) पंगवन ते वेजयंति एटले ध्वजा समान शोनेने (सेजोयरोणवणवतिसहस्से के०) ते मेरु पर्वत णवणवति एटले नवाणु हजार योजन (दस्सितो के० ) चंचो जाणवो अने (हेसहस्समेगं के०) नीचे नूमि मध्ये एक हजार योजननो कंदबे एम सर्व मली एक लाख योजन प्रमाण ॥ १० ॥ * ॥ दीपिका-सनगवान वीर्येण बलेन प्रतिपूर्णवीर्यः सुदर्शनोमेरुजबूदीपमध्यगतोय था नगानां पर्वतानां सर्वेषां श्रेष्ठस्तथा जगवान गुणैः श्रेष्ठः । यथाच सुरालयः स्वर्गः सु For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy