SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ ११० दितीये सूत्रकृतांगे प्रथम श्रुतस्कंधे षष्ठमध्ययनं. राणां मुदाकरोहर्षजनकोऽनेकैर्गुणैर्वर्णरसगंधादिनिरुपेतोविराजते एवं नगवानपि ॥ ॥ ॥ समेोजनसहस्त्राणां शतमुच्चैस्त्वेन त्रीणि कंडकानि यस्य सत्रिकंडकः । त थाहि । नौमं जांबूनदं वैदूर्यचेति । सकिंनूतः। पंडकं वनं वैजयंतीकल्पं पताकानूतं शिर सि स्थितं यस्य सपंडकवैजयंतः सनवनवतिर्योजनसहस्राणि जो द्वितः अधोपि सहस्त्रमेकमवगाढः ॥ १० ॥ ॥ टीका-किंच (सेवीरिएणमित्यादि)। स नगवान वीर्येणोरसेन बलेन प्रतिसंह ननादिनिश्च वीर्यातरायस्य निःशेषतः दयात् प्रतिपूर्णवीर्यस्तथा सुदर्शनोमेरुर्जबुदी पनानिनूतः । तथा नगानां पर्वतानां सर्वेषां श्रेष्ठः प्रधानस्तथानगवानपि वीर्येणाऽन्यैश्च गुणैः सर्वश्रेष्ठति । तथा यथा सुरालयः स्वर्गस्तनिवासिनां मुदाकरोहर्षजनकः प्रशस्त वर्णरसगंधस्पर्शप्रनावादिनिर्गुणैरुपेतोविराजते शोनते । एवं जगवानप्यनेकैगुणैरु पेतोविराजतइति । यदिवा यथा त्रिदशालयोमुदाकरो ऽनेकैर्गुणैरुपेतोविराजतइति । एवमसावपि मेरुरिति ॥ए ॥ पुनरपि दृष्टांतनूतमेरुवर्णनायाह । (सयंसहस्साण मित्यादि ) समेोजनसहस्राणां शतमुच्चैस्त्वेन । तथा त्रीणि कंडान्यस्येति त्रिकंडः। तद्यथा नौमं जांबूनदं वैदूर्यमिति । पुनरप्यसावेव विशेष्यते । पंकवैजयंतति । पंमकवनं शिरसि व्यवस्थित वैजयंतीकल्पं पताकानूतं यस्य सतथाऽसावूर्ध्वमुड़ितोनवनवतिर्यो जनसहस्त्रास्यधोऽपि सहस्त्रमेकमवगाढइति. ॥१०॥ पुछे गनेचि नूमिवहिए, जं सूरिया अणुपरिवड्यंति ॥ से देमवन्ने बटुनंदणेय, जंसी रतिं वेदयंती महिंदा॥११॥ से पत्र ए सहमहप्पगासे, विरायती कंचणमध्वन्ने ॥ अणुत्तरे गिरिसु य पवउग्गे, गिरीवरे से जलिएव नोमे ॥१२॥ अर्थ-ते मेरु पर्वत (गने के० ) श्राकाशे (पुछे के ) फरशीने (चिह के०) र ह्यो तथा (नूमिके०) नूमिकाने (वहिएके) अवगाही रह्यो तिळ उचो अने नीचो एमलोक व्याप्त (जंसूरियायपरियट्टयंतिके) जे मेरु पर्वतने चोमर अगीयारशेने ए कवीश योजनने अंतरे सूर्य प्रमुख ज्योतषी देवो परिभ्रमण करता थका प्रदक्षिणा करी रह्या तथा ( से हेमवन्ने के०) ते मेरुपर्वत सुवर्णमय वे तथा (बहुके० ) घणा परं तु अंहीं नंदनादिक चार जाणवा एवा (नंदणेयके०) रसीयामणा वन, जेने विषे, एटले पहेली जूमिकाने विषे नशाल वनडे ते उपर पांचशे योजन उंचु बीजुं नंदन वन ते उपर साढी बाशठ हजार योजन चंचु चडता वली त्रीशुं सोमनस वन ते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy