SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ ३०७ राय धनपतसिंघ बादाडुरका जैनागम संग्रह नाग दुसरा. तरः । धिया राजतेधीरः । अनंततया ऽनंतत्वाच्चकुर्ज्ञानं यस्य स तथा । यथा सूर्योऽनुत्तरं सर्वाधिकं तपति यथा वा वैरोचनोऽग्निः सएव प्रज्वलितत्वादिः सयथा तमोपनीय प्रका शयति एवमसावपि भगवान् ॥ ६ ॥ ॥ टीका - किंचाऽन्यत् । ( सेसवदसीत्यादि ) सनगवान् सर्वं जगत् चराचरं सामान्ये न दृष्टुं शीलमस्य ससर्वदर्शी । तथाऽनिनूय पराजित्य मत्यादीनि चत्वार्यऽपि ज्ञाना निर्तते ज्ञानं केवलाख्यं तेन ज्ञानेन ज्ञानी । धनैन चाऽपरतीर्थाधिपाधिकत्वमावेदितं नवति । ज्ञानक्रियायां मोहइति कृत्वा तस्य जगवतो ज्ञानं प्रदर्श्य क्रियां दर्शयितुमाह । निर्गतोऽपगतग्रामोऽविशोधिकोट्याख्यस्तथा गंधोविशोधिकोटिरूपोयस्मात् सनवति निरा मगधः । मूलोत्तरगुणनेदनिन्नां चारित्रक्रियां कृतवानित्यर्थः । तथाऽसह्यपरीषहोपसर्गानि डुतोऽपि निष्प्रकंपतया चारित्रधृतिमान् तथा स्थितोव्यवस्थितोऽशेषकर्म विगमादात्मस्व रूपेयात्मा यस्य स नवति स्थितात्मा । एतच्च ज्ञानक्रिययोः फल द्वारेण विशेषणं । त या नास्योत्तरं प्रधानं सर्वस्मिन्नऽपि जगति विद्यते सतथा विद्वानिति सकलपदार्थानां क रतलाम कन्यायेन वेत्ता । तथा बाह्यग्रंथात् सचित्तादिनेदादांतराच्च कर्मरूपादतीतोऽति क्रांतोग्रंथातीतोनिर्यथइत्यर्थः । तथा न विद्यते सप्तप्रकारमपि जयं यस्याऽसावनयः समस्तनयरहितइत्यर्थः । तथा न विद्यते चतुर्विधमप्यायुर्यस्य सनवत्यनायुर्दग्धकर्मबी जत्वेन पुनरुत्पत्तेरभावादिति ॥ ५ ॥ पिच ( सनूइप मे इत्यादि ) । नूतिशब्दोवृ-दौ मंगले रक्षायां च वर्तते । तत्र नूतिप्रज्ञः प्रवृ ६प्रज्ञः । अनंतज्ञानवानित्यर्थः । तथा नूति प्रज्ञोजगानूतिप्रज्ञः । एवं सर्वमंगलनूतिप्रज्ञइति । तथा अनियतमप्रतिबद्ध प रिग्रहोयोगाच्चरितुं शीलमस्याऽसावनियतचारी । तथौघं संसारसमुद्रं तरितुं शीलमस्य स तथा धर्बुद्धिस्तया राजतइति धीरः परीष होपसर्गादोच्योवा धीरः । तथा अनंत ज्ञेया नंततया नित्यतया वा चकुरिव चक्रुः केवलं ज्ञानं यस्याऽनंतस्यवा लोकस्य प्रदार्थप्रका शकतया वा चकुर्नूतोयः सनवत्यनंतचकुः । तथा यथा सूर्योऽनुत्तरं सर्वाधिकं तपति न तस्मादधिकस्तान कश्चिदस्ति । एवमसावपि भगवान् ज्ञानेन सर्वोत्तमइति । तथा वैरोचनोऽग्निः सएव प्रज्वलितत्वात् इंडोयथाऽसौतमोऽपनीय प्रकाशयति एवमसावपि वानज्ञानतमोऽपनीय यथावस्थितपदार्थप्रकाशनं करोति ॥ ६ ॥ प्रत्तरं धम्ममि जिलाएं, ऐया मुणी कासव प्रसुपन्ने ॥ इं देव देवाण महाणुभावे सदस्यता दिवि णं विसिद्वे ॥ ७ ॥ से प न्नया प्रकय सागरेवा, महोदहीवावि प्रांतपारे || प्राइ लेया कसाई मुक्के (पाठांतरे निकु) सक्केव देवादिवई जुईमं ॥ ॥ Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy