SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ रायधनपतसिंघ बादाउरका जैनागम संग्रह नाग उसरा. ३०१ पुचिस्स एं समणा मादणाय, अगारिणोया परतिबिआय ॥ से के गंतहियं धम्ममादु, अणेलिसं सादु समिकयाए॥१॥ कहंच पाणं कह दंसणं से, सीलं कहं नायसुतस्स आसी॥जा पासि णं निरकु जहातदेणं, अदासुतं बूदि जहाणिसं तं ॥२॥ अर्थ-(पुहिस्सुणं के०) पूर्वोक्त नरकना सुख सांगलीने संसारना नयथी बीकपाम्या उनग्या एवा पुरुषो श्रीसुधर्म स्वामिने पूछेले ते कोण पूडे तोके (समणा के०) साधु तथा (माहगायके) ब्राह्मण तथा (अगारिणोया के०) यागारीते गृहस्थ दत्रिया दिक तथा (परतिबिधायके०) अन्य तीर्थकते शाक्यादिक तापस प्रमुख जाणवा ए सर्व गुं पुडे ते कहेले. (सेकेणेगंत के० ) ते कयो एकांत (हियके ) हितनो कर नार एवो (अणेलिसं के० ) अनीहशमतुलं एटले निरुपम शाश्वत ( सादुस मिरकयाए के०) साधु समीदाये यथास्थित तत्व झाने करी ज्ञातपुत्र श्रीमहावीरदेवे निरतो (ध म्मं के० ) धर्म (आदु के० ) कहोने के जेणे करी जीव सुख पामे. ॥ १ ॥ (कहंचणा पं के० ) के ज्ञान वली (कहंदंसणंसे के०) दर्शन चारित्ररूप के तथा (सीलंकहं के० ) यम नियमरूप शीन केबुंडे ए बधुं (नायसुतस्सवासीके०) शातपुत्र एटले क्षत्रि य शिरोमणी सिदार्थ राजाना पुत्र श्रीमहावीरने विष के हतुं ते (निस्कू के०) अ हो नगवन् (जाणासिणं के०) ए सर्व जेरीते तमे जाणोडो (जहातहेणं के० ) यथा तथ्य एटले सत्य निरुपण रूप (अहासुतं के०) जेम तमे सनिल्युं बे (जहाणिसंतं के०) यथानिशांत एटले सनिलीने जेम हृदयने विषे धारण करां तेम थमने (ब्रूहिके०) कहो. ॥ दीपिका-अथ षष्ठमारन्यते । पूर्वाध्ययने नरकविनक्तिरुक्ता श्रीवीरेण । ततोत्र श्रीवीर स्यैव गुणानच्यंते तस्येदमादिसूत्रं (पुहिस्सुणमिति) जंबूस्वामी सुधर्माणमाह । यथा के नैवंनूतोधर्मनक्तश्त्येतबहवोमां दृष्टवंतः श्रमणाः साधवादयस्तथा ब्राह्मणाब्रह्मचर्या धनुष्ठानरताअगारिणः क्षत्रियादयोयेच शाक्यादयः परतीथिकास्ते सर्वे पि दृष्टवंतः।किंतदि त्याह । योसो इमं धर्म एकांतहितमाह नक्तवान् अनीदृशमनन्यसदृशमतुल्य मित्यर्थः। साध्वी चासो समीक्षा तत्वपरिबित्तिश्च साधुसमीदा सासमता तया उक्तवान् ॥१॥ तस्य श्रीवीरस्य ज्ञानं किनूतं च दर्शनं शीलंच यमनियमरूपं कीदृगासीत् । हेसुधर्मस्वामिन यन्मयाप्टष्टं तद्याथातथ्येन त्वंजानासि । णं वाक्यालंकारे । यथाश्रुतं श्रुत्वा च यथानिशं तमवधारितं तथा त्वं ब्रूहि इति पृष्टः सुधर्मा वीरगुणानाह ॥ २ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy