________________
वितीयेसूत्रकृतांगेप्रथमश्रुतस्कंधेप्रथमाध्ययनं. बूस्वामिप्रमुख शिष्य पूजे के, (किमाहबंधएंवीरो) के श्रीमहावीर देवे बंधन के कह्यु बे!अथवा (किंवा जाणंतिउट्टई) के युं जाणीने ते बंधन तोडे? इति प्रथम श्लोकार्थः॥१
हवे बंधननुं कारण कहे; ए जगतमाहे ज्ञानावरणीयादिक जे कर्म ते बंधन जाण वु, ते कर्म बांधवानां कारण आरंन अने परिग्रहले. तेमां पहेलु परिग्रह देखाडे, (चि त्तमंतमचित्तंवा) के सचित्तते विपद चतुष्पदादिक अने अचित्तते सुवर्णरूप्यादिक एबे प्रकारे परिग्रहले, ते (परिगिस किसामवि) के थोडा तृण तुषादिक पोतानीपासे परिय हीने (अन्नवा) के अनेरा बीजा पासे परिग्रहावे तथा (अणु जाणा)के परिग्रह करतां ने अनुमोदे. एवो जीव, (एवं) के एरीते (उरका मुच्च३) के कुःखथकीन मूकाए॥॥
श्रीः ॥ अथ श्री वितीयांगदीपिका प्रारन्यते ॥ ॥प्रणम्य श्रीजिनं वीरं, गौतमादिगुरूंस्तथा ॥ स्वाम्योपळतये कुर्वे दितीयांगस्य दीपिका ॥१॥ इह हि प्रवचने चत्वारोऽनुयोगाः॥ तथाहि चरणकरणानुयोगः १ इव्यानुयोगः २ धर्मकयानुयोगः ३ गणितानुयोगश्च । तत्र प्रथमं श्रीमदाचारांगं चरणकर णानुयोगप्राधान्येन व्याख्यातं ॥ अथेदं श्रीसूत्रकताख्यं दितीयांगं व्यानुयोगप्राधा न्येन व्याख्यायते ॥ सूत्रहतांगमिति कः शब्दार्थः ॥ उच्यते ॥ सूत्रं स्वपरसमयसूचनं कृतं येन तत्सूत्रं तदेवांगमिति ॥ तत्रश्रुतस्कंध यं ॥ प्रथमश्रुतस्कंधे षोडशाध्ययनानि ॥ हितीये सप्त ॥ तत्र प्रथमश्रुतस्कंधस्य प्रथमाध्ययने चत्वारउद्देशकाः॥ तत्रापि पूर्व प्र थमोद्देशकः ॥ तस्यायमादिःश्लोकः ॥ (बुसिजत्ति०) ॥१॥ व्याख्या ॥ बुध्येत जानीया त् ॥ किंतत् ॥ बंधनं बध्यते जीवोऽनेन बंधनं ज्ञानावरणाद्यष्टप्रकारं कर्म ॥ तदेतवो मिथ्यावादयोवा परिग्रहारंनादयो वा बंधनं जानीयादित्युक्तं ॥ नच झानमात्रेण सिद्धि रित्याह ॥ (तिनटिजा) (परिजाणिया) परिझायत्रोटयेत् अपनयेत् आत्मनःप्टथक्कुर्यादि त्यर्थः ॥ अथजंबुस्वामी शिष्यः श्रीसुधर्मस्वामिनमाह ॥ (किमाहेति)॥ श्रीवीरः किंबंधनं थाह उक्तवान् किंवा जानन् बंधनं त्रोटयति ॥ उत्तरमाह ॥ १ ॥ (चित्तेति)॥चि त्तवत् सचित्तं विपदचतुष्पदादि यचित्तं कनकरजतादि तद्वयमपि परिगृह्य परिग्रहं कत्वा करामपि स्तोकमपि स्वयमन्यान्वा ग्राहयित्वा ॥ ग्राहतोवाऽन्याननुझाय एवंउखान्नमुच्यते॥ परिग्रहएव परमानर्थमूलमित्युक्तं ॥ परिग्रहतश्वावश्यंनावारंनस्तस्मिंश्च प्राणातिपात इति दर्शयति. ॥ ५॥
॥नमःसिक्षाय ॥ अथ श्री शीतंगाचार्यकृत टीका ॥ थार्या वृत्तं ॥ स्वपरसमयार्थसूचकमनंतगमपर्ययार्थगुणकलितम् ॥ सूत्ररुतमंगमतुलं, विवृणोमि जिना नमस्कृत्य ॥१॥ ॥ वसंततिलकात्तम् ॥ ॥ व्याख्यातमंगमिद यद्यपि सूरिमुल्यै.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org