SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ शएत वितीये सूत्रकृतांगे प्रथम श्रुतस्कंधे पंचमाध्ययनं. उखयंति निरंतर मविश्रामं तत्र चिरस्थितिकं ते हन्यमानस्य नारकस्य नकिंचित्रालंस्यात् । यथा शीतेंण लक्ष्मणस्य नरकछुःखमनुजवतस्त्राणोद्यतेनापि नत्राणं कसमिति एकः स्वयं प्रत्यनुनवति दुःखं । यतो मया परिजनस्यार्थे, कृतं कर्म सुदारुणं ॥ एकाकी तेन दोहं गतास्ते फलनोगिनइति ॥ २२ ॥ ॥ टीका-अपिच (सदाजलेत्यादि) सदा सर्वकालं जलमुदकं यस्यां सा तथा सदा जलानिधाना वा नदी सरिदतिउर्गा अतिविषमा प्रकर्षण विविधमत्युष्णं झारपूयरुधिरावि सजलं यस्यां सा (पविङलेत्ति) रुधिराविलत्वात् पिहिला विस्तीर्णगंनीरजला वा । अथवा प्रदीप्तजला वा । एतदेव दर्शयति । अग्निना तप्तं सदिलीनं इवतां गतं यनोहमयस्त दत्त प्ताऽतितापविलीनलोहसदृशजलेत्यर्थः । यस्यां च सदाजलायां अनिर्णायां नद्यां प्रपद्यमा नाः (एगायत्ति) एकाकिनोऽत्राणाअनुक्रमणं तस्यां गमनं प्लवनं कुर्वतीति ॥ २१ ॥ सां प्रतमुद्देशकार्थमुपसंहरन् पुनरपि नारकाणां मुख विशेषं दर्शयितुमाह (एयाइंफासा त्यादि) एते अनंतरोदेशक याश्चेत्यतिकटवोबालमशरणं स्टशयंति खयंति निरंत रमविश्रामं (यविनिमीलयमित्यादिपूर्ववत् ) तत्र तेषु नरकेषु चिरंप्रनूतं कालं स्थितिर्यस्य बालस्यासौ चिरस्थितिकस्तं । तथाहि। रत्नप्रजायामुत्कृष्टा स्थितिः सागरोपमं तथा वितीया यां शर्करप्रनायां त्रीणि तथा वालुकायां सप्त पंकायां दश धूमप्रनायां सप्तदश तमःप्रना यां दाविंशतिर्महातमःप्रनायां सप्तमष्टथिव्यां त्रयस्त्रिंशत्सागरोपमानि नत् नत्कृष्टा स्थि तिरिति । तत्र गतस्य कर्मवशाऽपादितोलष्टस्थितिकस्य परैर्हन्यमानस्य स्वरूतकर्मफलनुजो न किंचित्राणं नवति । तथाहि । किस शीतेंण लक्ष्मणस्य नरकःखमनुनवतस्तत्राणोद्य तेनापि न त्राणं कृतमिति श्रुतिः । तदेवमेकोसहायोयदर्थ यत्पापं समर्जितं तैरहित स्तत्कर्मविपाकजं दुःखमनुनवति नकश्चिदुःखसंविनागं गृएहातीत्यर्थः । तथाचोक्तं । म या परिजनस्यार्थे कृतं कर्म सुदारुणं । एकाकी तेन दोहं गतास्ते फलनोगिनइत्यादि ॥२५ जं जारिसं पुवमकासिकम्म,तमेव आगबति संपराए॥ एगंतजरकं नव माणित्ता, वेदंति पुरकी तमणंतजुरकं ॥ २३॥ एताणि सोचा परगा णि धीरे, नहिंसए किंचण सबलोए ॥ एगंतदिछी अपरिग्गदेन, बुनि ज लोयस्सवसं नग॥श्या एवं तिरिरके मणुया सुरेसुं, चतुरत्तणं तंत यणुविवागं ॥ ससबमेयं इति वेदश्त्ता, खेजकालं धुयमायरेजत्तिबेमि ॥ ३५॥ इति श्रीनरयविनत्तीनाम पंचमाध्ययनंसंमत्तं ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy