SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बादाउरका जैनागम संग्रह नाग उसरा. ए न्मांतरवैरिणश्व परमाधार्मिकायदिवा जन्मांतरापकारिणोनारकायपरेषामंगानि सरो पं सकोपं ससुजराणि मुसलानि गृहीत्वा नंति गाढप्रहारैरामर्दयंति तेच नारकास्त्राण रहिताः शस्त्रप्रहारैर्निन्नदेहारुधिरमुहंतोऽधोमुखाधरणितले पतंतीति ॥ १५ ॥ किंच (अणासियाइत्यादि) महादेहप्रमाणामहांतः शृगालानरकपालविकुर्विताधन शिताबुनुदिताः । नामशब्दः संनावनायां । संनाव्यतएतन्नरकेषु । अतिप्रगल्निताथति धृष्टारौपानिर्नयास्तत्र तेषु नरकेषु संनवंति । सदावकोपानित्यकुपितास्तैरेवंनूतैः सृ गालादिनिस्तत्र व्यवस्थिताजन्मांतरकतबदुरर्माणः शृंखलादिनिर्बायोमयनिगड निगडिताघदूरगाः परस्परसमीपवर्तिनोनदयंते खंडशः खाद्यंतइति ॥ २० ॥ सयाजला नाम नदी निजग्गा, पविऊलं लोदविलीपतत्ता ॥ जंसी निग्गंसि पवङमाणा, एगायताणुकमणं करंति ॥२१॥ एयाई फासाइं फसंति बालं, निरंतरं तब चिरहितीयं ॥ण ह म्ममाणस्स न होताण, एगोसयं पच्चण हो पुरकं ॥१७॥ अर्थ-(सयाजला नाम नदीनिडुग्गा के०) ते नरकने विषे सदाकाल पाणीए नरपर एवी महाविषम नदीरूप स्थानले. अंहीं नाम शब्द संनावनायें तेमां (पविजालंलोह विलीयतत्ता के०) अंग्रीमां गल्यो एवो लोहनो गोलो तेना सरखें नम पाणी जे पाणी पीता थका घणुं खासै तथा नम लागे माटे विषम (जंसीनिग्गंसि पवङमा णा के ) जे एवी विषम नदी तेने विपे ते नारकी प्रेस्या थका जाता थका हालता थका (एगाय ताणुकमणं करंति के) एकाकी अशरण प्लवन करता परवश पड्या थका मुख जोगवे. ॥ २१ ॥ (एयाई के०) ए पूर्वोक्त बन्ने उद्देशामां जे नारकीना कुःख कह्या तेने (बालंके०) बाल अज्ञानी एवा नारकीना जीवो ते (फुसंतिके०) फरसे जे सहन करेले (निरंतरं तब चिरहितीयं के० ) जेनी निरंतर घणा काल सुधी रेहेवानी स्थिति एवा नारकी त्यां (णहम्ममाणस्स उहोश्ताणंके) हणाता थका तेने कोइपण त्राण सरण एटले राखवाने समर्थ नथी (सयंके० ) पोते (एगो के०) एकलो थकोज (पञ्चहोश्रकं के० ) नाना प्रकारना पोताना उपाा उःख जोगवे. ॥ २२ ॥ ॥ दीपिका-सदा जनं यस्यां सा सदाजला नाम नदी अनिरुर्गा विषमा पविजाला रु धिरादिपिलिला अग्नितप्तं सदिलीनं इवीनूतं यनोहं तत्तथा इवीनततप्तलोहजलेत्य र्थः । यस्यां नद्यां प्रपद्यमानानारकाएका कनोऽत्राणाअनुक्रमणं गमनं कुर्वति ॥ २१॥ एते पूर्वोक्ताः स्पर्शामुःखविशेषाः परमाधार्मिकहताः स्वानाविकाच बालं नारकं स्टशति For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy