SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ शए वितीये सूत्रकृतांगे प्रथम श्रुतस्कंधे पंचमाध्ययनं. पीमिताइष्कृतं पापं विद्यते येषांते पुष्कतिनोमहापापाः । अहोयहनि तथा रात्रीच परितप्यमानायतिकुःखेन पीड्यमानाः संतः करुणं दीनं स्तनंत्याक्रदंति । तथैकांतेन कू टानि फुःखोत्पत्तिस्थानानि यस्मिन् तथा तस्मिन्नेवं नूते नरके महति विस्तीर्णे पतिताः प्राणिनस्तेनच कूटेन गलयंत्रपाशादिना पाषाणसमूहलदोन वा तत्र तस्मिन्विषमे ह ताः । तुशब्दस्यावधारणार्थत्वात् स्तनंत्येव केवलमिति ॥ १७ ॥ नंति णं पुवमरीसरोसं, समुग्गरे ते मुसले गहेतुं ॥ते निन्नदे दारुदिरं वमंता, नमुगा धरणितले पडंति ॥ १५॥ अणासि या नाम महासियाला, पागनिणो तब सया सकोवा ॥खऊंति तबा बढुकूरकम्मा, अदूरए संकलियादि बहा॥ २० ॥ अर्थ-(पुत्वमरीसरोसंतेके) पूर्व जन्मना वैरी, सरखा तेपरमाधार्मिक रोस स हित कोपायमान थका (समुग्गरेमुसलेगहेतुं के) मुजर सहित मुसल ग्रहण करीने ते नारकीना मस्तकादिकने (नंजंतिणं के० ) नांगी नाखे तेवारे (तेनिन्नदेहारु हिरंवमंता के०) तेनारकी बापडा निन्नदेही थका लोहिवमता बता प्राबल्ये करी (उमुख गा के०) अधो मुख करी (धरणितलेपडंति ) धरणीतलने विषे पडे. ॥१॥ त्यां (अणा सियाके०)चरख्या अहीं नाम शब्द संभावनायेडे (महाके०) अने महोटा शरीरना प्रमाण वाला (पागनिणो के० ) प्रगल्लित एटले उष्ट (सयासकोवाके०) सदाकाल क्रोध स हित एवा (सियाला के) सीयालिया जीवने (तबके०) ते नरकने विषे परमाधार्मिको विकूर्वे ते (तबाके ) त्यां नारकीमा (अदूरएसंकलियाहिबझा के ० ) टुकडा शांकले करी बांध्या थका एवाजे (बहुकूरकम्मा के) माहा पापी अत्यंत कूर कर्मना करना र नारकी तेने (खऊंति के ) खंम खंम करी जहण करे. ॥ २० ॥ ॥ दीपिका-(नंतीति ) पं वाक्यालंकारे । पूर्वमरयोजन्मांतरवैरिणश्व परमाधार्मि कानारकावा अन्येषामंगानि सरोषं समुजराणि मुसलानि गृहीत्वा नंजंति ते नारकानि नदेहारुधिरं वमंतोऽधोमुखाधरणितले पतंति ॥ १५ ॥ महांतः शृगालानरकपालविकु विताधनाशिनोबुदिताः। नामेति संनावने। संजाव्यते एतत्तत्र। प्रगहिनतादृष्टारो पायत्र सदा सकोपाः संनवंति । तत्र तैः सुगालादिनिर्बदरकर्माणः शंखलादिनिलों हनिगडै बबाअदूरगाः परस्यरसमीपएव वर्तिनः खाद्यते नदयंते ॥ २० ॥ ॥ टीका-थपिच (नंतिणमित्यादि) मिति वाक्यालंकारे । पूर्वमरयश्वारयोज Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy