SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बादाउरका जैनागम संग्रह नाग उसरा. श्य उक्कडिणो थएंति, अदोय रान परितप्पमाणा॥ एगंतकूमे नरए महंते, कूमेण तवा विसमे दतान ॥१॥ अर्थ-अहीं नाम शब्द संनावनाने अर्थ जाणवो (वेयालिए के) विकूर्यो एवो (महानितापे के०) माहा उःखनु कारण (एगायते के०) घणो लांबो एवो (पवयके०) पर्वत नरकमांहे (अंतरिदे के०) आकाश पर्यंत नंचोविकुर्वे निष्पादे (तबाके.) त्यां ते पर्वत उपरथी (बतूकुरकम्मा के०) अत्यंत पापकर्मना करनार एवा घणा नारकी पडतां थ कां अंधकाररूपे दृष्टीयें कांश पण देखे नही परंतु हस्त स्पर्श मात्रे थाय अने चडता थकां तो परमाधार्मिक तेने (हम्मंति के०) हणे पीडा आपे त्यां (परंसहस्साणमुदुत्तगाणंके०) हजार थकी घणा मूहुर्त अधिक एटले नपलदाणथी घणा काल सुधी एवं दुःख पामे ॥ १७ ॥ (उक्कडिणो के०) ते नारकी माहा पाप कर्मना करनार ते ( संबा हिया के० ) संबाधिता एटलें अत्यंत पीडया थका (थति के) आक्रंद करें (अ होयराजपरितप्पमाणा के० ) अहोरात्र परितप्तमान थका करुण आक्रंद करे ( एगंतकू में नरएमहंते के०) एकांत एटले निश्चयरूप कूट एटले दुःखोत्पतिनुं स्थान ज्यांले एवं महंत एटले विस्तीर्ण नरकने विषे (कूमेण तबा विसमेहता के०) त्यां विषम कूट पासादिक गलयंत्रादिके करी हणाता थका आकंद करे ॥ १७ ॥ ॥ दीपिका-(वेयालिएति ) नामेति संनावने । संभाव्यते यन्नरकेषु । यथांतरिदे महा नितापे महापुःखे एकशिलाघटितोदीर्घः (वेयालिएति) वैक्रयः परमाधार्मिकनिष्पादि तः पर्वतस्तत्र हस्तस्पर्शिकया समारुहंतोनारकाबटुक्रूरकर्माणोहन्यते पीडयंते सहस्त्र संख्यानां मुहूर्तानां परं प्रकृष्टं कालं प्रनूतं कालं हन्यतेइत्यर्थः ॥१७॥ (संवाहियाति) दुष्कृत विद्यते येषांते पुष्कृतिनः संबाधिताः पीमिताथहनि रात्रौ च परितप्यमानाएका तेन कूटानि दुःखोत्पत्तिस्थानानि यस्मिन तथा तस्मिन् एवं विधे महति नरके कूटेन गलयंत्रपाशादिना तत्र विषमे हताः सुनिश्चितं स्तनंति ॥ १७ ॥ ॥ टीका-(किंच । वेयालिए इत्यादि) नामशब्दः संनावनायां । संभाव्यते एतन्नरकेषु यथांतरिदे महानितापे महाकुःखैककार्येएक शिलाघटितोदीर्घः (वेयालिएति ) वैकि यः परमाधार्मिक निष्पादितः पर्वतस्तत्र तमोरूपत्वान्नारकाणामतोहस्तस्पर्शिकतया स मारुहंतोनारकाढन्यंते पीडयंते बहूनि क्रूराणि जन्मांतरोपात्तानि कर्माणि येषां ते त था सहस्रसंरव्यानां मुहूर्तानां परं प्रकृष्टं कालं सहस्रशब्दस्योपलणार्थत्वा त्प्रनूतं का लं. हन्यंतइति यावत् ॥ १७ ॥ तथा । (संबाहियाइत्यादि) समेकीनावेन बाधिताः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy