SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ ए४ हितीये सूत्रकृतांगे प्रथमश्रुतस्कंधे पंचमांध्ययनं. ( कंटलं के० ) कांटावाली एवी (महंत के) महोटी (नूमि के०) नूमिकानी वे खुने विषे (अणुक्कमंता के० ) अतिक्रमावे ते जेम जेम थाकरा चलावे तेम तेम : ख पामे तथा (विवस्मचित्ते के० ) मूति एवा नारकीनने (विबधतपहिंके० ) अने क नरकपालो त्रा करी बांधीने (समीरियाके०) तेना पूर्वकत पापकर्म प्रकाशीने (कोह बलिंकरंति के०) कोट एटले नगरनी बलिबाकुल जेम दशोदिशे सैकडाखम थर वि खरी जाय तेम परधार्मिको ते नारकीना खंमो खंम करी विखेरी नाखे. ॥ १६ ॥ ॥ दीपिका-(अनिचुंजियाइति ) रौकर्मणि अपरान्नारकान हननव्यापारेऽनियुज्य व्यापार्य असाधुकर्मणपुचोदितान शरानिघातप्रेरितान् हस्तिवहं वाहयंति नरकपालाः। यथा हस्ती वाह्यते समारुह्य एवं तान् वाहयंति । तस्य नारकस्योपर्येकं हो त्रीन वा स मारोप्य ततस्तं वाहयंति । अतिनारारोपणेनावहंतमारुष्य रोषंरुत्वा प्रतोदादिना विध्यं ति । सेतस्य नारकस्य (ककाणनत्ति) मर्मणि विध्यंति विदंति॥१५॥(बालाइति) बालाः प रवशामहती रुधिरादिप्रविबिला कंटकाकुला नमिमनुकामंतोमंदगतयोबलात्प्रेर्यते । तथा न्यान् तर्पकाकारान् विषण चित्तान मूर्बितान् विविधमनेकधाबज्ञानरकपालाः पापेन समी रिताः प्रेरितास्तान कुट्टयित्वा बलिं कुर्वति खंडशः विष्वा इतश्चेतश्चदिपंति ॥ १६ ॥ ॥ टीक-(अनिमुंजियाइत्यादि) रोइकर्मण्यपरनारकहननादिकेऽनियुज्य व्यापार्य यदि वा जन्मांतरकृतं रौई सत्वोपघातकार्यमनियुज्य स्मारयित्वा असाधून्यशोननानि जन्मांतर कृतानि कर्माण्यनुष्ठानानि येषांते तथा तानिषुचोदितान शरानिघातप्रेरितान् हस्तिव हं वाहयंति नरकपालाः। यथा हस्ती वाह्यते समारुह्येवं तमपि वाहयंति । यदिवा हस्ती महातं नारं वहत्येवंतमपि नारकं वाहयंत्युपलहणार्थत्वादस्योष्टवहं वादयंतीत्याद्यप्यायो ज्यं कथं। वाहयंतीति दर्शयति । तस्य नारकस्योपर्येकं. दौत्रीन वा समारुह्य समारोप्य ततस्तं वाहयंति । अतिनारारोपणेनावहंतमारुष्य क्रोधं कृत्वा प्रतोदादिना विध्यंति तुदं ति । सेतस्य नारकस्य ( काकपत्ति ) मर्माणि विध्यतीत्यर्थः ॥ १५ ॥ अपिच (बाला बलाइत्यादि ) बालाश्व बालाः परतंत्राः पिहिला रुधिरादिना तथा कंटकाकुला नूमिम नुकामंतोमंदगतयोबलात्प्रेर्यते । तथान्यान् विषमचित्तान् मूर्बितांस्तर्पकाकारान्वि विधमनेकधा बहानरकपालाः समीरिताः पापेन कर्मणा चोदितास्तान्नारकान् कुट्ट यित्वा खंमशः कृत्वा (बलिंकरिति ) नगरबलिवदितश्चेतश्च दिपंतीत्यर्थः । यदिवा को ठबलिं कुर्वतीति ॥ १६ ॥ वेतालिए नाम मदानितावे, एगायते पवयमंतलिके॥हम्मति तबा बढुकूरकम्मा, परं सहस्साण मुढुत्तगाणं॥२॥संबादिया Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy