SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बादाउरका जैनागम संग्रह नाग उसराः शर रादिनिर्नरकानुनावाच्च मुमूर्षवोप्यत्यंतपिष्टायपि न म्रियते ऽपितु पारदवन्मिलंतीति॥॥ थपिच (तिरकाहीयादि) पूर्वपुष्कृतकारिणं तीदणानिरयोमयीनिः शूलानिरनकपा लानारकमनितापयंति । किमिव । वशमुपगतं श्वापदमिव । कालप्टष्ठसूकरादिकं स्वा तंत्र्येण लब्ध्वा कदर्थयंति ते नारकाः शूलादिनिर्विवापि ननियंते केवलं करुणं दीनं स्तनंति । नच तेषां कश्चित्राणायालं । तथैकांतेनोनयतोंतर्बहिश्च ग्लानाअपगतप्रमोदाः सदा दुःखमनुनवंतीति ॥ १० ॥ सया जलं नाम निहं महंतं, जंसी जलंतो अगणी अको ॥ चिति बझा बढुकरकम्मा, अरहस्सरा के चिरन्तिीया॥ ॥११॥ चिया महतीन समारनित्ता,प्रिंति ते तं कलुणं रसंत॥ आवदृत्ती तब असाहुकम्मा, सप्पी जहा पडियं जोइमसे ॥२॥ अर्थ-(सयाजलंनाम के० ) सर्व काल निरंतर जलतुं बलतं एवे नामे (निहंके) ज्यां प्राणीने हणी ते (महंतं के०) मोहोटुं स्थानक ( जंसीजलंतोषगणी अकठो के०.) जे स्थानके काष्ट रहित अग्नि प्रज्वलेने त्यां (बाबदुकूरकम्मा के०) घणा कूरकर्मे बांध्या थका घणा कालसुधी (चितिकें०) रहे केवा थका तिष्टे तोकें (अरह स्तराकेश के०) मोहोटा बीहामणा आक्रंद स्वर करता थका तथा (चिरहितीयाके) घणाकाल नी स्थिती जेमनी एवा थका रहे ॥ ११ ॥ (चियामहंतीन के०) ते पर माधार्मिक त्यां नरकने विषे मोहोटी अग्नीनी चिता (समारनित्ता के०) समारंनीने तेमां अनेक काष्ट प्रदेपीने ( विनंतितेतंकनुपरसंतके०) तेमांहे नारकीनेनारखे ते त्यां दा जता थका करुण स्वरे आक्रंद करता ( तबके० ) त्यां ते चितामांहे गयाथका (असादुक म्माके)असाधुकर्मना करनार एवा नारकी(श्रावतीके) आवर्ने,विलय थइ जाय कोनी पेरे तोके ( जहाके ) जेम ( सपि के० ) घृत ते (जोइमके०) ज्योतिजे अग्नी तेमां हे (पडियंके) पड्यो थको विलय थइ जाय तेनीपेरे विलयथाय परंतु घृततो अग्नीमाहे सर्वथा बली जाय पण नारकी जीव ते अग्नीमां मरण पामेनही ॥ १२ ॥ ॥ दीपिका-(सयेति) सदा ज्वलद्दीप्यमानं स्थानं । किंनूतं । निहन्यते प्राणिनोयस्मि न् निहमाघातस्थानं महदिस्तीर्णमस्ति । यस्मिन् स्थानेऽकाष्ठो निवसन्नास्ते । तत्र बहुत रकर्माणः केचिचिरस्थितिकाअरहस्सराबृहदाक्रंदशब्दास्तिष्ठति ॥ ११ ॥ (चिये ति ) महतीश्चिताः समारज्य नरकपालास्ते तं नारकं करुणं दीनं रसमाकदंतं तत्र Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy