SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ २० वितीये सूत्रकृतांगे प्रथम श्रुतस्कंधे पंचमाध्ययनं. धार्मिको ते नारकीनन चर्म नखेडी नाखे पड़ी ते नारकीना चर्म रहित एवा अंगने (प. रकीहिंखऊंति अमुहेहिं के० ) वज समान चांच जेमनी एवा काक समली गृह पदी तेने खाय, एरीते नरकपाले बेदन नेदन मूर्बित कस्यां थका पण ते नारकी मरण पामे नही तेनुं कारण कहे (संजीवणी नामचिरहितीया के०) संजीवनी नामे एवी सावति कुंनी (जंसीपया के०) जेहने विषे पोहोता थकां प्राणी (हम्मपावचे या के० ) पापस हित एवा परमाधार्मिकलोक तेने हणे बेदे नेदे परंतु तेणे करी ते मरे नही किंतु पारानी पेरे तेनुं शरीर फरी मली जाय ॥॥ (तिरका हिंसलाहि के०) तेपर माधार्मिक पुरुषो तीक्षण वववत् सूलिये करीने नारकीना शरीरने (अनितावयंति के० ) अनितापयंति एटले पीडे जेम (लहुं के० ) लुब्धक एवा जे कुतरादिक तेने ( वसोगयं के०) वसोपगतं एटले वशे पडया एवां (सोयरयंव के ) स्वापद मृगादिक पशु ते जेम मरणांत कदर्थना पामे तेम (ते के० ) ते नारकीजीवो पण (सूल विक्षा के०) सलियें विंध्या थका (कलुणंथणंति के० ) दीनस्वरे अरडाट करे एकतो अन्यंतर शोकादिक बने बीजो बाहिर हननादिके करी (गिलाणाके) गिलान बता एम (उह उके०) बन्ने प्रकारे ( एगंतउरकं के० ) एकांत दुःख नोगवे परंतु मरण पामे नह॥१॥ ॥दीपिका-(समूसिवाइति) तत्र नरके स्तंनादौ नवंबाहवोऽधःशिरसः श्वपाकैरजवलं बिताः ( विसूणिअंगत्ति ) उत्कृत्तांगाधपनीतत्वचोलोमुखैः पक्षिनिर्वजचंचुनिः काक गृध्रादिनियंते । एवंते परमाधार्मिककृतैः परस्परकृतैः स्वानाविकैर्वा वैश्विननिन्ना अपि न म्रियते । अतोझायते संजीवनी नरकनूमिर्यस्यां खंमशच्चिन्नोपि न म्रियते स्वायु षि सतीति। सर्वे प्रजाःप्राणिनोयस्मिन्नरके पापचेतसोहन्यते मुजरादिनिः । नरकानुनावा चमुमूर्षवोपि ननियंते॥॥(तिरकाहिंति) तीदणानिःशूलानिस्तापयति । कमिवा वशमुपग/ तं सूकरादिकं लब्ध्वा यथा कदर्थयंति। ते नारकाःशूलविक्षाअपि ननियंते पारदवन्मितंति ततः करुणं स्तनंति दीनमाकंदंति उनयतोंतर्बहिश्च ग्लानाएकांतःखमनुनवंति ॥१॥ ॥ टीका-अपिच (समूसियाइत्यादि) तत्र नरके स्तंनादौ ध्वं बाहवोऽधःशिरसोवा श्वपाकैबस्तवनं बिताः संतः (विसूणियंगत्ति) नत्कृत्तांगायपगतत्वचः पक्षिनिरयोमुवै वैजचंचुनिः काकगृध्रादिनिर्नयंते । तदेवं ते नारकानरकपालापादितैः परस्परकतैः स्वाना विकैर्वा बिन्नानिन्नाः कथितामूर्बिताः संतोवेदनासमुन्द्वाते गताअपि संतोन नियंते अतोव्यपदिश्यते संजीवनीवत् संजीवनी जीवितदात्री नरकनूमिः। तत्र गतः खंम शश्चिन्नोपि नम्रियते स्वायुषि सतीति । साच चिरस्थितिकोत्कृष्टतस्त्रयस्त्रिंशत् याव त्सागरोपमाणि । यस्यां च प्राप्ताः प्रजायंतइति प्रजाः प्राणिनः पापचेतसोहन्यते मुजरा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy