SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बाहादुरका जैनागम संग्रह नाग दुसरा. २८‍ नकी दिशा तरफ नासे ( साफएहिं के० ) त्यां वजी अन्य सिंह व्याघ्रादिक तेने ( खऊंति के ० ) खाए ॥ ७ ॥ नाम शब्द संभावनायें ( समूसियं के० ) उंच चि ताने याकारे एवं ( विधूमाणं के० ) अग्नीनुं स्थानकडे ( जं के० ) ते स्थानक पामिने ( सोयतत्ता के ० ) शोके तप्त थका ( करुथति के० ) दीनस्वरे करीने याद करे तथा परमाधामी ते नारकीनुं ( हे सिरंक के० ) मस्तक नीचुं करीने (वित्तिक व ० ) शरीर विकूर्वि बेदीने लोहनी पेरे ( सबेहिं के० ) शस्त्र जे मुरादिक तेणेकरी ( समोसवेंति के० ) खं खं एटले टुकड़ा टुकडा करे ॥ ८ ॥ || दीपिका - ( कंदूसुइति) तं बालं कंदूसु कुंनीषु प्रक्षिप्यासुराः पचति । ततः पाक स्थानात्ते दह्यमानाच एकाइव नृज्यमानाउत्पतंति उर्ध्वमुच्चनंति । तेच ( उड्ढकाए हिं ति) डोलैः काकैर्वै क्रियैः प्रखाद्यमानानक्ष्यमाणानश्यंतोनष्टाः संतोऽपरैः ( सप्फ एहिंति ) सनखपदैः सिंहव्याघ्रादिनिर्नदयंते ॥ ७ ॥ ( समूसियमिति ) सम्यगु बितं चितिकाकृति विधूमस्याग्नेः स्थानं विध्वंसस्थानं यत् प्राप्य शोकतप्ताः करुणं दीनं स्तनं त्यादति । नामेति संभावनायां । संभाव्यंते तत्रैतावेदनाइति । तथा अधः शिरोमस्तकं कृत्वा देहं वित्त्वा ( समोसवेंतित्ति ) खंडशः खंमयंत्यसुराः ॥ ८ ॥ ॥ टीका - ( तथा कंदूसुपरकप्पइत्यादि) तं बालं वराकं नारकं कंदूषु प्रक्षिप्य नरक पालाः पचति । ततः पाकस्थानात् ते दह्यमानाश्चणकाश्व नृज्यमानार्कध्वं पतंत्युत्पतति तेच ऊर्ध्वमुत्पतिताः (ढकाएत्ति) शेणैः काकेर्वे क्रियैः प्रखाद्यमानानद्यमाणाश्रन्य तोनष्टाः संतोऽपरैः ( सफए हिंति ) सिंहव्याघ्रादिनिः खाद्यंते नक्ष्यं इति ॥ ७ ॥ किंच (समूसियनामेत्यादि) सम्यगुञ्जितं चितिकाकति । नामशब्दः संभावनायां । संभाव्य व्यते एवंविधानि नरकेषु यातनास्थानानि । विधूमस्याग्नेः स्थानं विधूमस्थानं । यत्प्राप्य शोक वितप्ताः करुणं दीनं स्तनंत्या कंदतीति । तथा यधः शिरः कृत्वा देहंच विकर्त्यायोव वेदनादिनिः ( समोसवेंतित्ति ) खंमशः खमयंतीति ॥ ८ ॥ 1 समूसिया तच विसूलियंगा, परकीदि खऊंति मदेहि ॥ सं जीवणी नाम चिद्वितीया, जंसीपया हम्मइ पावचेया ॥ ए ॥ तिरकाहिं सूलादि जितावयंति, वसोगयं सोयरयं व लधुं ॥ ते सू विकणं यांति, एगंतडुकं इन गिलाणा ॥ १० ॥ अर्थ - ( तब के० ) त्यां नरकने विषे ( समूसिया के० ) उंचा यांनादिकने विषे ( विसू यिंगा के० ) नीचे मस्तके बांधीने जेम खाटकी बालीनुं चर्म उखेडे तेम परमा ३७ Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy