SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ शन्त दितीये सूत्रकृतांगे प्रथम श्रुतस्कंधे पंचमाध्ययनं. नारकीने ( संपगाढंसि के० ) अत्यंत वेदनाक्रांत एवं नरक अथवा तेवो मार्ग तेने विषे। (पवङमाणा के० ) चलावता थका ( सिलाहि हम्मतिनिपातिणीहिं के० ) साहमु सि लायेंकरी हणीने नीचो पाडी नाखे,परंतु ते आगल ज शके नही (संतावणी नामचिर हितीयाके०) तथा संतापनी नामे कुंनी त्यां शाश्वति तेमांहे गयो बतो ( संतप्पतीज उ असाहुकम्मा के ० ) ज्यां माता कर्मनो करनार बापडो घणु संताप सहन करे ॥६॥ __॥ दीपिका-(बालेति ) बालाअज्ञाः प्रज्वलितलोहपथमिव ते आकंदंति। तथा यस्मिन्ननिर्गे विषमे कुंनीशाल्मल्यादिप्रपद्यमानानसम्यगुपगढ़ति ततस्ते कुपितानरकपा लाः प्रेष्यानिव कर्मकरानिव दंडैहत्वा पुरतोग्रतः कुर्वति ॥ ५॥ (तेइति) ते नारकाः संप्र गाढमसह्यं नरकं प्रपद्यमानाअनिमुखपातिनीनिः शिलानिरसुरैर्हन्यते । संतापनी कुंनी साच चिरस्थितिका तजतःप्राणी वेदनाग्रस्तथास्ते यत्र संतप्यतेऽत्यर्थमसाधुकर्मा ॥ ६ ॥ ॥ टीका-अन्यच्च (बालाबलाइत्यादि ) वालानिर्विवेकिनः प्रज्वलितलोहपथमिव तप्तां नुवं (पविजतंति) रुधिरपूयादिना पिडिलां बलादनिबंतोऽनुक्रम्यमाणा विरसमासरं ति। तथा यस्मिन्ननिङगै कुंनीशाल्मल्यादौ प्रपद्यमानानरकपालचोदितानसम्यग्गळंति। त तस्ते कुंपिताः परमाधार्मिकाः प्रेष्यानिव कर्मकरानिव बलीवर्दवा दंमैर्हत्वा प्रतोदेन न प्रतुद्य पुरतोयतः कुर्वति नते स्वेचया गंतुं स्थातुं वा लनंतइति ॥५॥ किंच (तेसंपगा ढमित्यादि) ते नारकाः संप्रगाढमिति बहुवेदनात्वेन सह्यं नरकं मार्ग वा प्रपद्यमाना गंतुं स्थातुं वा तत्राऽशक्नुवंतोऽनिमुखपातिनीनिः शिलानिरसुरैर्दन्यते।तथासंतापयतीति संतापनी कुंनी साच चिरस्थितिका । ततोऽसुमान प्रनतं कालं यावदतिवेदनाग्रस्तथास्ते यत्रच संतप्यते पीड्यतेऽत्यर्थमसाधुकर्मा जन्मांतरकतायुनानुष्ठानइति ॥ ६ ॥ कंदूसु परिकप्प पयंति बाला,ततोवि दड्डा पुण ठप्पयंति॥ते नका एहिं पखङमाणा, अवरेहिं खऊंति सणप्फएहिं ॥७॥ समू सियं नाम विधमहाणं, जं सोयतत्ता कलुणं थणंति॥ अदेसिरं कहु विगत्तिकणं, अयंव सबहिं समोसवेति ॥७॥ अर्थ-वली नरकना पुःख कहे. (बाला के०) ते बाल नारकीने परमाधार्मिक लो को (कंदुसु के०) कंदू नामा नाजन विशेष तेने विषे (परिकप्प के०) प्रहपीने (प यतिके०) पचवे (ततोविदड्रापुणनप्पयंतिके) तेवारे ते नारकी दाऊता थका बलता चणानी पेरे उंचा उबले (तेनड़काए हिंपरखऊमाणाके०) त्यांआकाशमां वली तेने शेण काकादिक पदी तोडता थका खाता थका (अवरेहिं के० ) त्यां थकी बीजा स्था Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy