SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बादाउरका जैनागम संग्रह नाग उसरा. २७ रनारकाश्चाधस्तनचतसृषु दृथिवीषु मूलतारन्य बाढून प्रकर्तयति बिदति । तथा मुखे विकाशं कृत्वा स्थूलं बहनोहगोलादिकं प्रदिपंतश्रादहंति । तथा रहसि एकांते युक्तं स्व रुतकर्मानुरूपवेदनां कुर्वतोबालमडू स्मारयति जन्मांतरकर्म । पारुष्य च रोषं कृत्वा पृष्ठे प्रतोदेन विध्यति ॥ ३ ॥ (अयमिति ) तथा अयोगोलवज्ज्वलितां ज्योतितां त उपमां वा नूमिमनुक्रमंतोगजंतस्ते दह्यमानाः करुणं दीनं स्तनंति आक्रंदंति तप्तेषु युगे षु युक्तागलिषाश्व इषुणा प्रतोदादिना विध्यमानाः स्तनंति ॥ ४ ॥ ॥ टीका-अपिच । (बादपकप्तीत्यादि) (से)तस्य नारकस्य तिसषु नारकप्रथिवीषु परमाधार्मिकाअपरनारकाश्चाधस्तनचतसृषु चापरनारकाएव मूलतयारन्य बाढून् प्रक तयंति बिंदंति तथा मुखे विकाशं कृत्वा स्थूलं बृहत्तप्तायोगोलादिकं प्रदिपंतासमंताह हंति । तथा रहस्येकांतिनं युक्तमुपपन्नं युक्तियुक्तं स्वरूतवेदनानुरूपंतत्कतजन्मांतरानुष्ठानं ते बालमज्ञं नारकं स्मारयंति। तद्यथा । तप्तत्रपुपानावसरे मद्यपस्त्वमासीस्तथा स्वमांसन पावसरे पिशिताशी त्वमसीत्येवं दुःखानुरूपमनुष्ठानं स्मारयंतः कदर्थयंति तथा नि कारणमेवारूष्य कोपं कृत्वा प्रतोदादिना पृष्ठदेशे तं नारकं परवशं विध्यंतीति ॥ ३ ॥ तथा (अयंवेत्यादि ) तप्तायोगोलकसन्निनां ज्वलितज्योतितां तदेवंरूपां तपमा वा नूमिमनुकामंतस्तां ज्वलितां नूमिं गबंतस्ते दह्यमानाः करुणं दीनं विस्वरं स्तनति रा रटंति तथा तप्तेषु युगेषु युक्तागलिबलीवश्वेषुणा प्रतोदादिना विध्यमानाः स्तनंतीति। बालाबलानमिमणुकमंता, पविजलं लोहपहं च तत्तं ॥ जंसी नग्गे सि पवङमाणा, पेसेव दंगेदिं पुराकरंति ॥५॥ ते संपगा ढं सि पवङमाणा. सिलादि हम्मति निपातिणीहिं॥ संतावणी नाम चिरहितीया. संतप्पती जब असादुकम्मा॥६॥ अर्थ-(बालके०) अज्ञानी निर्विवेकी (अबलाके०) बल रहित एवा नारकी तेने उम्म लोहना) जेवी (नूमि के०) पृथवीयें बलात्कार (अणुक्कमंताके०) अतिक्रमावे एटले च लावे तेवारे ते बापडा विरस शब्द करे ते नूमि केवीने तोके (पविऊलं लोहपहंचतत्तं के०) प्रज्वलित एटले ज्यां नम लोह समान रुधिर अने परुनोकर्दम एवीने (जसीनि उग्गे सिपवङमाणाके०) तथा जे विषम स्थानके कुंजीपाक शाल्मली वृद प्रमुख विषम स्थानक (पेसेवके०) त्यां चालता कर्मकरनी पेरे अथवा गलियाबलदनीपेरे(दंहिंके०) दमादिके ताडना करीने (पुराकरंतिके०)आगलकरी चलावे पण ते नारकी पोतानी श्वायें आगल जवाने अथवा पोताने गमेते स्थानके रहीजवा पणु पामे नही.॥ ५ ॥ (तेके०) ते www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy