SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ २४ दितीये सूत्रकृतांगे प्रथम श्रुतस्कंधे पंचमाध्ययनं. पाग्यमानाथार्ततरं रसंति रारटंतीति. ॥ २५ ॥ नद्देशकार्थोपसंहारार्थमाह । (यप्पेणेत्यादि) हास्मिन्मनुष्यनवे यात्मना परवंचनप्रवृत्तेन स्वतएव परमार्थतयात्मा नं वंचयित्वाऽल्पेन स्तोकेन परोपघातसुखेनात्मानं वंचयित्वा बहुशोनवानां मध्ये अधमानां मध्ये अधमानवाधमामत्स्यबंधलुब्धकादीनां नवास्तान्पूर्वजन्मसु शतसह स्त्रशः समनुनय तेषु नवेषु विषयोन्मुखतया सुकतपराङ्मुखत्वेन वा ऽवाप्य महाघोरा तिदारुणं नरकवासं तत्र तस्मिन्मनुष्याः क्रूरकर्माणः परस्परतोःखमुदीरयंतः प्रनूतं का लं यावत्तिष्ठति । अत्रकारणमाह । यथा पूर्वजन्मसु यादृग्नूतेनाध्यवसायेन जघन्यजघ न्यतरादिना कृतानि कर्माणि तथा तेनैव प्रकारेण (से) तस्य नारकर्जतो रावेदनाः प्रा उनवंति स्वतः परतननयतोवेति । तथाहि । मांसादाः स्वमांसान्येवाग्निना प्रताप्य न दंते तथा मांसरसपायिनोनिजपूयरुधिराणि तप्तत्रपूणीव पायंते तथा मत्स्यघातकलु ब्धकादयस्तथैव विद्यते नियंते यावन्मार्यतेति । तथाऽनृतनाषिणां तत्स्मारयित्वा जिव्हाश्चेजियते । तथा पूर्वजन्मनि परकीय व्यापहारिणामंगोपांगान्यपब्दियंते तथा पा रदारिकाणां वृषणजेदः शाल्मल्युपगूहनादिच तैः कार्यते । एवं महापरिग्रहारंनवताको धमानमायालोनिनां च जन्मांतरस्वरूतक्रोधादिष्कृतस्मारणेन तादृग्विधमेव फुःखमु त्पाद्यतइति कृत्वा सुष्यूच्यते तथाविधं कर्म तादृग्विधनूतएव तेषां तत्कर्मविपाकादितो नारइति ॥ २६ ॥ किंचान्यत् (समणिऊणिन्नुश्त्यादि ) अनार्याअनार्यकर्मकारित्वा हिंसानतस्तेयादिनिराश्रवारैः कलुषं पापं समागुनकर्मोपचयं कृत्वा ते क्रूरकर्मा णोऽरनिगंधे नरके श्रावसंतीति सटंकः । किंनूताः । इष्टैः शब्दादिनिर्विषयैः कमनीयैः कांतैर्वि विधं प्रकर्षेण हीनाविप्रमुक्तानरके वसंति । यदिवा यदर्थ कलुषं समाजयंति तैर्मातापुत्रकलत्रादिनिः कांतैश्च विषयैर्विप्रमुक्ताएकाकिनस्ते उरनिगंधेन कुथितकलेव रातिशायिनि नरके कृत्स्ने संपूर्णऽत्यंताशुनस्पर्श एकांतोजनीये शुनकापगताः (कु णिमेत्ति ) मांसपेशीरुधिरप्रयांत्रफिफिसकल्मषाकुले सर्वामेध्याधमे बीनत्त्सदर्शने हाहार वादेन कष्टं मातावदित्यादि शब्दावधीरितदिगंतराले परमाधमे नरकावासे आसमंता त्कृष्टतस्त्रयस्त्रिंशत्सागरोपमाणि यावद्यस्यांवा नरकप्टथिव्यां यावदायुस्ताव संति तिष्ठति। इति परिसमाप्त्यर्थे । ब्रवीमीतिपूर्ववत्. ॥ २७ ॥ इति नरक विनक्तेः प्रथमोद्देशकः समाप्तः दवे पांमाध्ययननांबीजो उद्देशो प्रारंनियें बैये एने विषे पण एज नरकना नाव कहेले. अहावरं सासयउकधम्म, तं ने पवस्कामि जहातदेणं ॥ बाला जहा उक्कडकम्मकारी, वेदंति कम्माई पुरेकदाई ॥१॥ दबेदि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy