SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ राधनपतसिंघ बढ़ापुरका जैनागम संग्रह नाग दुसरा. २८३ अत्यंत क्रूर पापकर्मना धणी दुःखवेदना जोगववाने घलोकाल सुधी त्यां नरकने विषे रहे (जहा कर्डकम्मत हा सिनारे के ० ) यथाकता निकर्माणि जेवां अध्यवसायेकरी जेवाना वे कर्म कीधां होय तेवाज नरकमां पण सिनार शब्दे दुःख उपजे जेम मांस न क्षण करनारने तेनाज शरीरमांथी मांसकापी यग्नीवरी करी खवरावे, मद्यपानीने तप्त कथीरनो रस पीवरावे, मत्सघातकीने बेदे, नेदे, असत्य जाषण करनारनी जिव्हा बेदे, परधनापहारीना अंगोपांग बेदे, लंपटना वृपण बेदे, साल्मली वृक्षनुं या लिंगन करावे इत्यादिक जेणे जेवा कर्म उपाय होय तेने ते सरखाज दुःख परमाधार्मिको उपजावे. ॥ २६ ॥ (समति णित्ताकलुसंगका के० ) ते पापी अनार्य माता पिता ने स्त्रियादि कने घणा कलुष एटले पापकर्म उपार्जन करीने पती ( इहेहिकंते हिय विप्पहूणा के० ) इष्टजे मातापिता तथा कांता एटले स्त्रियादिक ते थकी विष्पहूणा एटले रहित अर्थात् एकाकी बता (निगंधेकसियफासे के ० ) ते दुर्निगंध दुःखे करी नस्यो तथा न स्पर्शवान एवा नरकने विषे (कम्मोवगाकुणि मेावसंतिके०) कर्मोपगता शुनक ने ली कुणि एटजे मांस पेसी रुधिर परु ांतरमा फेफसुं इत्यादिक कस्मले कर समाकुल एवा नरक स्थानमां घणोकाल अवश्य पणे रहीने पूर्वोक्त दुःख सहन करे. तिबेमिनो अर्थ पूर्ववत् जावो ॥ २७ ॥ इति नरक विनक्तियनाम प्रथमोदेशक नुं र्थसमाप्तः ॥ दीपिका - (परिकप्पेति) कुंभीषु तान् श्रार्तस्वरान् करुणं दीनं रसंतः प्रक्षिप्य प्रप चंति ते तृषार्ताः सलिलं प्रार्थयंतस्तप्तं त्रपु पाय्यंते । पाय्यमानाश्चर्तितरं रसंति रारटंति ॥ २५ ॥ ( आप्पेणेति ) इह नरनवे श्रात्मनैवात्मानं वंचयित्वा नवानामधमानवाधमा अधमनवामत्स्यवधलुब्ध कादीनां नवास्तान् पूर्वजन्मनि शतसहस्रशः समनुनूय क्रूरक मस्ते नरके बहुप्रतकालं तिष्ठति यथा येन प्रकारेण यादृशाध्यवसायेन पूर्वनवे क तानि कर्माणि तथा से तस्य नारकस्य नारावेदनाः स्युः ॥ २६ ॥ (समति लित्तेति ) नार्याः पापकर्मकारिणः कलुषं पापं समय खर्जयित्वा ते नारकाडुरनिगंधिनरके वसं ति । किंनूताः । इष्टैः कांतैः शब्दादिविषयैर्विहीनाः । नरके किंनूते । कस्ने संपूर्णेऽस्पर्शेऽत्यं तास्पर्शे कर्मोपगता कर्मबन्धाः कुलिमे रुधिराद्याकुले यासमंतात्कृष्टतस्त्रयस्त्रि शत्सागराणि वसंतीति । ब्रवीमीति पूर्ववत् ॥ २७ ॥ इतिपंचमाध्ययनस्य प्रथमोदेशकः ॥ टीका - तासु च यक्रियते तद्दर्शयितुमाह । ( परिकप्पेत्यादि ) तासु प्रत्यग्निना दी तासु लोहितपूयशरीराववयव किल्बिषपूर्णासु दुर्गधासु च बालान्नारकांस्त्राणरहितानात स्वरान् करुणं दीनं रसंतः प्रक्षिप्य प्रपचति तेच नारकास्तथा कदर्थ्यमानाविरसमाकं दंतस्तृषार्ताः सलिलं प्रार्थयतोमयं ते प्रतीव प्रियमासीदित्येवं स्मरयित्वा तप्तं यत्रपु Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy