________________
२२ हिताये सूत्रकृतांगे प्रथम श्रुतस्कंधे पंचमाध्ययनं. गुणा परेणापरेण प्रकर्षेण । तथा पुनः किंजूता महती बृहत्तरा (अहियपोरिसीयेति ) पुरुषप्रमाणाऽधिकसमुहिता उष्ट्रिकाकृतिः ऊर्ध्व व्यवस्थिता लोहितपूर्णा ॥२४॥
॥ टीका-तथा । (तेतिप्पमाणेत्यादि) ते बिन्ननासिकोष्ठजिव्हाः संतः शोणितं तिप्य मानाः रतोयत्र यस्मिन् प्रदेशे रात्रिंदिनं गमयति । तत्र बालाअज्ञास्तालसंपुटाश्व पवने रितशुष्कतालपत्रसंचयाश्व सदा स्तनंति दीर्घ विस्वरमाकदंतस्तिष्ठति तथा प्रद्योति तावन्हिना ज्वलितास्तथा हारेण प्रदिग्धांगाः शोणितं पूयं मांसं चाहर्निशं गलंतीति. ॥ २३ ॥ किंच । (जश्तेसुताइत्यादि) पुनरपि सुधर्मस्वामी जंबूस्वामिनमुद्दिश्य नगव चनमाविष्करोति । यदिते त्वया श्रुता आकर्णिता।लोहितं रुधिरं पूयं रुधिरमेव पक्कं ते दे अपि पक्तुं शीलं यस्यां सा लोहितपूयपाचिनी कुंनी। तामेव विशिनष्टि। बालोऽनिनव प्रत्ययोनिस्तेन तेजोनितापः सएव गुणोयस्याः सा बालानितेजोगुणा परेण प्रकर्षेण तप्ते त्यर्थः । पुनरपि तस्याएव विशेषणं महती वृहत्तरा (अहियपोरुसोयंति) पुरुषप्रमाणाधि का समुद्रितोष्टिकाकतिरूवं व्यवस्थिता लोहितेन पूयेन च पूर्णा सैवंनूता कुंनी समंत तोऽग्निना प्रज्वलिताऽतीव बीनत्सदर्शनेति. ॥ २४ ॥
परिकप्प तासु पययंति वाले, अस्सरे ते कलुणं रसंते ॥ तण्हा श्या ते तन तंबतत्तं, पङिङमाणातरं रसंति ॥ २५॥ अप्पेण अप्पं इद वंचश्त्ता, नवाहमे पवसते सहस्से ॥ चिहति तना बढ़करकम्मा, जदा कडं कम्म तदासि नारे॥२६॥ समकिणित्ता कलुसं अणजा, इहिं कंतेहि य विपर्णा ॥ ते उनिगंधे कसिणेयफासे,कम्मोवगाकुणि मे आवसंतित्तिबेमि ॥२०॥ इति निरयविनत्तिएपढमोन्टेसोसमत्तो॥ अर्थ-हवे त्यां कुंनीमांहे नारकीने गुं करे ते कहेजे. (परिकप्पतासुके०) ते परमाधार्मिक कुंजीमांहे घालीने (अदृस्सरेतकल्लुरसंते के०) यार्त शब्द करता तथा करुण प्रला प करता एवा ते बापडा (बालेके०) अज्ञान नारकीने (पययंतिके ०) प्रकर्षे करी पचावे (ताहाश्यातेतनतंबतत्तंके०) तृषाये पीडया थका पाणी मागे तेवारे तेने त्रांबु उकालीने तेनो रस (पकिङमाणके० ) पावरावे तेवारे ते (अतरंरसंतिके ०) घणामां घणे दीनस्व रे करुणाकारी विलाप करे ॥ २५ ॥ (अप्पेपअपंहवंचश्त्ता के०) जेणे इह एटले
आं मनुष्य नवमां अल्पसुखने अर्थे परोपघाति पणुं श्रादरीने पोताना आत्मायें करी पोताना आत्मानेज वंच्यो (नवाहमे पुत्वसतेसहस्से के० ) तथा पूर्व जन्मे अधम एवा लुब्धकादिकना शतसहस्र नव नोगवी घणा कर्मोपार्जीने (चितितबाबहुकूरकम्माके०)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org