SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बानाउरका जैनागम संग्रह नाग उसरा. १७७ तः समनुवेदयंतः समनुनवंतस्तिष्ठति । तथा स्वकतेन हिंसादिनाऽष्टादशपापस्थानरूपेण सततोदीर्णःखेन पुःखिनोःखयंति पीडयंते नादिनिमेषमपिकालं ःखेन मुह्यंतइति ॥१६ तेहिंचते लोलणसंपगाढे, गाढं सुतत्तं अगणिं वयंति ॥ न तन सायं लदतीनिग्गे, अरशियानितावा तहवी तविति ॥१७॥ से सुच्चई नगरवदेव सद्दे,उदोवणीयाणि पयाणि तब॥ नदिमक म्मापनदिमकम्मा, पुणोपुणो ते सरदं उदेति ॥ १७ ॥ अर्थ-( तेहिंच के०) ते नरकावासने विषे (तेके०) ते नारकीने (लोलणसंपगाढे के)यालोलवे एटले आधा पाना करवे करी अत्यंत व्याप्त शीतात बताएवा नारकी सुखने अर्थे (गाढंसुतत्तंअगणिवयंतिके)अत्यंततप्त अग्नीने विषे जाय,परंतु(नतबसायंलहतीनि उग्गे के०) त्यां विषम अग्नीस्थानने विषे पण शातान पामे (अरशितानितावा तह वीतविंतिके०) निरंतर ज्यां आकरो तापने एवा नरकने विषे परमाधार्मिक तेने तपावे, तेल तप्तकरी तेने कष्ट आपे,एम अनेक प्रकारे परमाधार्मिक देवो नारकीजीवोने वेदना करेले. ॥ १७ ॥ (सेसुच्चईनगरवहेवसदेके) तेनरकमांहे नारकीना बाकंद शब्द नगरना वधजेवा संनलाय जेम कोइएक नगरनो नाश करे तेवारे माहा कोलाहल शब्द था य एवो आक्रंद शब्द हामात, हातात, दुं अनाथ ताहारे सरणागत, मुजनेराख, इत्यादि शब्द सांजलीये (उहोवणीयाणिपयाणितबके) उखोपनीता निपदानितत्रनरकेशब्दः एट ले त्यां नरकने विषे करुणा प्रलाप सहित एवा पूर्वोक्त पदोना दयामणा शब्द बोले (नदि मकम्मापनदिमकम्मा के०) जेने कटुक विपाकरूप कर्म वर्तमानकाले उदय थयाने एवा नारकीने मोहनीय कर्मना उदयवाला एवा परमाधार्मिक देवो (पुणोपुणोतेके) ते पुनःपुनःपूर्वोक्तरीते (सरदंषुहेतिके०) उत्साह सहित नारकीनने एटला ःख करे.॥१७॥ ॥ दीपिका-( तेहिंचेति) तत्र नरके नारकाणां लोलनेनेतःपरतोघोलनेन संप्रगाढे व्याप्ते शीतार्तानारकागाढमत्यर्थ सुतप्तमग्निंव्रजति । तत्राप्यनिस्थानेऽनिर्गे सात सुखं न लनंते । अरहितोनिरंतरोऽनितापोयेषांतेऽरहितानितापास्तथापि तान्नरकपा लास्तापयंति तप्ततैलादिना दहंतीति ॥१७॥ (सेशति) से अथ तेषां नारकाणां जयान कः शब्दोनगरवधश्व श्रूयते । यथा नगरसंबधी महानाकंदः स्यात्तादृशोःखेनोपनीतानामु चारितानां पदानां हामातः हातातश्त्यादीनां तत्र शब्दः श्रूयते । नदीर्णमुदयप्राप्त क म येषांते तथा तेषामुदीर्णकर्माणोनरकपालामिथ्यात्वहास्यरत्यादीनामुदये वर्तमानाः पुनःपुनस्ते सरहंसोत्साहं नारकान् फुःखयंति ॥ १७ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy