SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ २६ वितीये सूत्रकृतांगे प्रथम श्रुतस्कंधे चतुर्थाध्ययनं. मनी कडाहमा नारख्या थका अत्यंत टलवले, तेनी पेरे ते नारकी पण वेदना सहन करता थका टलवले.॥ १५॥ (नोचेवतेतजमसीनवंति के० ) पण ते नारकी त्यां पचा व्या थका बलीने जस्म नथाय, ( णमितीतिवनिवेयणाए के० ) मरण पामे नही शरीर बांके नही. अत्यंत नय वेदनाये पण पोताना कतकर्म (तमानागं के० ) ते कर्मनो अनुनाग जे विपाक तेने (अणुवेदयंता के०) अनुवेदता एटले जोगवता थका (अरकंतिउरकोइहउक्कडेणं के०) सीतोमवेदना दहन हनन बेदन जेद ताडन तनादिक तथा ताण त्रिशूलारोपण कुंजीपाक सालम्ली वृदा दिके करी नप जावेला जे फुःख, ते उखेकरी उखीथका पोताना करेला उकतने योगे त्यां जीवता थ काज रहे पण आयुष्य पूरण कस्या विना मरण पामेज नही. ॥ १६ ॥ ॥ दीपिका-(रुहिरेत्ति ) ते नरकपालास्तान्नरकान स्वरुधिरे तप्तकवल्यां प्रदिप्ते पुनः पचंति । वर्चःप्रधानानि समुब्रितानि अंत्राण्यंगानि वा येषांते तथा तान् । निन्नं चूर्णितमु त्तमांगं शिरोयेषांते तथा तान् । के पचंतीत्याह। परिवर्तयंतउत्तानानधोमुखांश्च कुर्वतः। वाक्यालंकारे । तान् स्फुरतश्तश्चेतश्च विव्हलान् सजीवमत्स्या निव लोहकवल्यां पचंति ॥१५॥ (गोचेवेति) ते च नारकाएवं वन्दिनापच्यमानायपि नमषीनवंति नजस्म सातूनवंति नरकानुनावात् । तथा तीव्रवेदनया नापरममिप्रदिप्तमत्स्यादिकमप्यस्ति य न्मीयते उपमीयते । अथवा तीवानिवेदनयापि अननुनूतस्वकर्मत्वान्ननियंते तं दनने दनादिकमनुनागं कर्मविपाकमनुवेदयंतोऽनुनवंतस्तिष्ठंति । तथा कृतेन सुष्कतेन :खि नोकुखयंति पीडयंति. ॥१६॥ ॥ टीका-अपिच (रुहिरेपुणोइत्यादि) ते परमाधार्मिकास्तान्नारकान्स्वकीये रुधिरे तप्तकवल्या प्रक्षिप्त पुनः पचंति । वर्चःप्रधानानि समुहितान्यंत्राण्यंगानि वा येषांते तथा तान जिन्नंचूर्णितमुत्तमांगं शिरोयेषां ते तथा तानिति । कथं पचंतीत्याह । परिवर्त यंतमत्तानानवाङ्मुखान् वा कुर्वतः । मिति वाक्यालंकारे । तान् । स्फुरतश्तश्चेतश्च वि व्हलमात्मानं निक्षिपंतः सजीवमत्स्यानिवायसकवल्यामिति ॥ १५ ॥ तथा ( पोचेवे त्यादि) तेच नारकाएवं बहुशः पच्यमानाअपि नोनैव तत्र नरके पाकेवा नरकानुनावे वा सति मषीनवंति नैव नस्मसाजवंति। तथा तत्तीवानिवेदनया नापरमग्निप्रदिप्तमत्स्या दिकमप्यस्ति यन्मीयते उपमीयते अनन्यसदृशीं तीवां वेदनां वाचामगोचरामनुनवंती त्यर्थः । यदिवा तीवानिवेदनयाप्यननुनूतस्वरुतकर्मत्वान्ननियंतइति प्रनतमपि कालं याव तत्तादृशं शीतोमवेदनाजनितं तथादहनबेदनबेदनतत्रिशूलारोपणकुंजीपाकशाल्मल्या रोहणादिकं परमाधार्मिकजनितं परस्परोदीरणनिष्पादितं चानुनागं कर्मणां विपाकमनुवेदयं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy