SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बाहाउरका जैनागम संग्रह नाग उसरा. ज्य मीणोनरकपालास्तंबालं मूर्ख अनितापयति नटित्रवत् पचंति तेनारकास्तत्रानितप्य मानाः कदर्यमानास्तिष्ठति । यथा मत्स्याजीवंतोज्योतिःप्राप्ता अग्निगताः पीडयंते तथा पीडयमानाः॥ १३ ॥ (संतबणमिति ) नामेति संनावनायां । संतक्षणं बेदनं महानि तापं महाकुःखोत्पादकं । ततस्ते यत्र नरकावासे असाधुकर्माणः क्रूरकर्माणोनरकपालाः कुठारहस्तान् हस्तैः पादैश्च बध्वा फलक मिव काष्ठवंममिव तदणुवंति बिंदंति.॥ १४ ॥ ॥ टीका-अपिच । ( चत्ता रिश्त्यादि) चतसृष्वपि दिल चतुरोग्नीन समारन्य प्रज्वा ल्य यस्मिन्नरकावासे क्रूरकर्माणोनरकपालापानिमुख्येनात्यर्थ तापयंति नटित्रवत्प चंति बालमज्ञ नारकंपूर्वकतहुश्चरितं । तेतु नारकजीवाएवमनितप्यमानाः कदर्थ्यमानाः स्वकर्मनिगडितास्तत्रैव प्रनूतं कालं महाकुःखाकुले नरके तिष्ठति । दृष्टांतमाह । यथाजी वंतोमत्स्यामीनानपज्योतिरग्नेः समीपे प्राप्ताः परवशत्वादन्यत्र गंतुमसमर्थास्त त्रैव तिष्ठंत्येवं नारकाअपि । मत्स्यानां तापासहिमुत्वादग्नावत्यंतं फुःखमुत्पद्यतइत्यतस्तद्रह मिति ॥ १३ ॥ किंचान्यत् (संतबमित्यादि) समेकीनावेन तकणं संतक्षणं । नामश ब्दः संजावनायां । यदेतत्संतक्षणं तत्सर्वेषां प्राणिनां महानितापं महाकुःखोत्पादकमित्ये वं संभाव्यते । यदेवं ततः किंचित्याह । ते नारकानरकपालायत्र नरकावासे वनवनादा गताअसाधुकर्माणः क्रूरकर्माणोनिरनुकंपाः कुठारहस्ताः परशुपाणयस्तान्नारकानत्राणान् हस्तैः पादैश्च बध्वासंयम्य फलकमिव काष्ठशकलमिवतदणुवंति तनूकुर्व तिबिंदंतीत्यर्थः१४ रुहिरे पणो वच्च समुस्सिअंगे, निन्नत्तमंगे परिवत्तयंता॥ पयंति णं णेरशए फुरते, सजीवमलेव अयोकवल्ले ॥१५॥नोचेव ते तब मसीनवंति, पमिङतीतिबनिवेयणाए॥तमाणुनागंअणुवेदयं ता, उकंति उस्की इद उक्कडेणं ॥१६॥ अर्थ-(रुहिरेके० ) ते परमाधार्मिको ते नारकीजीवोनुज रक्त, काढीने कडाहमा नाखी (पुणोके) फरी तेज लोहीमा ते नारकी ने पचावे ते नारकी केवाने तोके (व चके०) सुगंध वस्तु तेणेकरी (समुस्सिके० ) खरड्या (अंगेके) अंग जेमना एवा ते नारकीने केवीरोते पचावे तोके (निनुत्तमंगेके०) प्रथम तेमनुं उत्तमांग नेदीने पढ़ी (प रिवत्तयंता के०) परिवर्तयंता एटले समु होय तेने नपरांत होय करे अने उपरोतुं तेने समु करे अर्थात् नुत्तटावी पलटावीने पचावे. (पयंतिगरइएफुरते के०) त्यां पचता थका ते नारकी तापे करी विज्वल बता आघा पाना नथलता हालता थका धूजे, ट लवले, कोनीपेरे तोके (सजीवमन्वअयोकवल्ने के०) जेम जीवता मत्स तप्त लोखं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy